bhaddacak.github.io

Subodhālaṅkāro

The text here is taken from CSCD.

Subodhālaṅkāro

This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

     Namo tassa bhagavato arahato sammāsambuddhassa

1. Dosāvabodha-paṭhamapariccheda

Ratanattayappaṇāma

1.
     Munindavadanambhoja, gabbhasambhavasundarī;
    Saraṇaṃ pāṇinaṃ vāṇī, mayhaṃ pīṇayataṃ manaṃ.

Nimitta

2.
    Rāma, sammā’dya’laṅkārā, santi santo purātanā;
    Tathāpi tu vaḷañjenti, suddhamāgadhikā na te.

Abhidhānādikaṃ

3.
     Tenā’pi nāma toseyya, mete laṅkāravajjite;
    Anurūpenā’laṅkāre, ne’sa meso parissamo.

4.
     Yesaṃ na sañcitā paññā, nekasatthantaro’citā;
    Sammoha’bbhāhatā ve’te, nāvabujjhanti kiñcipi.

5.
     Kiṃ tehi pādasussūsā, yesaṃ natthi garūni’ha;
    Ye tappādarajokiṇṇā, te’va sādhū vivekino.

6.
    Kabba, nāṭakanikkhitta, nettacittā kavijjanā;
    Yaṃkiñci racayante’taṃ, na vimhayakaraṃ paraṃ.

7.
     Teye’va paṭibhāvento, so’va bandho savimhayo;
    Yena tosenti viññū ye, tattha pya’vihitā’darā.

8.
    Bandho ca nāma sadda,tthā, sahitā dosavajjitā;
    Pajja gajja vimissānaṃ, bhedenā’yaṃ tidhā bhave.

9.
    Nibandho cā’nibandho ca, puna dvidhā niruppate;
    Taṃ tu pāpentya’laṅkārā, vindanīyatarattanaṃ.

10.
     Anavajjaṃ mukhambhoja [“ambhoja”nti padaṃ pāḷiyaṃ natthi, vārijavācakaṃ, sakkaṭaganthato anītaṃ], manavajjā ca bhāratī;
    Alaṅkatā’va sobhante, kiṃ nu te nira’laṅkatā?

11.
     Vinā garūpadesaṃ taṃ, bālo’laṅkattu micchati;
    Sampāpuṇe na viññūhi, hassabhāvaṃ kathaṃ nu so?

12.
     Ganthopi kavivācāna, malaṅkāra’ppakāsako;
    Yāti tabbacanīyattaṃ, ta’bbohārū’pacārato.

13.
     Dvippakārā alaṅkārā, tattha sadda, tthabhedato;
    Saddatthā bandhanāmā’va, taṃsajjita tadāvali.

14.
     Guṇālaṅkārasaṃyuttā, api dosalava’ṅkitā;
    Pasaṃsiyā na viññūhi, sā kaññā viya tādisī.

15.
     Tena dosanirāso’va, mahussāhena sādhiyo;
    Niddosā sabbathā sā’yaṃ, saguṇā na bhaveyya kiṃ?

16.
     Sā’laṅkāraviyuttā’pi, guṇayuttā manoharā;
    Niddosā dosarahitā, guṇayuttā vadhū viya.

17.
    Pade vākye tadatthe ca, dosā ye vividhā matā;
    So’dāharaṇa metesaṃ, lakkhaṇaṃ kathayāmya’haṃ.

Padadosa uddesa

18.
     Viruddhatthantarā, jhattha, kiliṭṭhāni, virodhi ca;
    Neyyaṃ, visesanāpekkhaṃ, hīnatthaka manatthakaṃ.

Vākyadosa uddesa

19.
     Dosā padāna vākyāna, mekatthaṃ bhaggarītikaṃ;
    Tathā byākiṇṇa gāmmāni, yatihīnaṃ kamaccutaṃ;
    Ativutta mapetatthaṃ, sabandhapharusaṃ tathā.

Vākyatthadosauddesa

20.
     Apakkamo’, cityahīnaṃ, bhaggarīti, sasaṃsayaṃ;
    Gāmmaṃ duṭṭhālaṅkatīti, dosā vākyatthanissitā.

Padadosaniddesa

21.
    Viruddhatthantaraṃ tañhi, yassa’ññattho virujjhati;
    Adhippete yathā megho, visado sukhaye janaṃ.

22.
     Visesya madhikaṃ yenā, jhattha metaṃ bhave yathā;
    Obhāsitā’sesadiso, khajjoto’yaṃ virājate.

23.
     Yassa’tthā’vagamo dukkho, pakatyā’divibhāgato;
    Kiliṭṭhaṃ taṃ yathā tāya, so’ya māliṅgyate piyā.

24.
     Yaṃ kiliṭṭhapadaṃ mandā, bhidheyyaṃ yamakādikaṃ;
    Kiliṭṭhapadadose’va, tampi anto karīyati.

25.
     Patītasaddaracitaṃ, siliṭṭhapadasandhikaṃ;
    Pasādaguṇasaṃyuttaṃ, yamakaṃ mata medisaṃ.

26.
    Abyapetaṃ byapeta’ñña, māvuttā’nekavaṇṇajaṃ;
    Yamakaṃ tañca pādāna, mādi, majjha, nta, gocaraṃ.
    Abyapeta paṭhamapādādi yamakaṃ

27.
     Sujanā’sujanā sabbe, guṇenāpi vivekino;
    Vivekaṃ na samāyanti, avivekijanantike.
    Abyapeta paṭhama dutiya pādādi yamakaṃ

28.
     Kusalā’kusalā sabbe, pabalā’pabalā thavā;
    No yātā yāva’hosittaṃ, sukhadukkhappadā siyuṃ;
    Abyapeta paṭhama dutiya tatiyapādādi yamakaṃ.

29.
     Sādaraṃ sā daraṃ hantu, vihitā vihitā mayā;
    Vandanā vandanāmāna, bhājane ratanattaye.
    Abyapeta catukkapādādi yamakaṃ

30.
     Kamalaṃ ka’malaṃ kattuṃ, vanado vanado’mbaraṃ;
    Sugato sugato lokaṃ, sahitaṃ sa hitaṃ karaṃ.

31.
     Abyapetādiyamaka, sseso leso nidassito;
    Ñeyyāni’māyeva disā, ya’ññāni yamakānipi.

32.
     Accantabahavo tesaṃ, bhedā sambhedayoniyo;
    Tathāpi keci sukarā, keci accantadukkarā.

33.
    Yamakaṃ taṃ pahelī [paheḷi (ka.)] ca, nekantamadhurāni’ti;
    Upekkhiyanti sabbāni, sissakhedabhayā mayā.

34.
     Desakālakalāloka, ñāyāgamavirodhi yaṃ;
    Taṃ virodhipadaṃ ce’ta, mudāharaṇato phuṭaṃ.

35.
     Ya dappatīta mānīya, vattabbaṃ neyya māhu taṃ;
    Yathā sabbāpi dhavalā, disā rocanti rattiyaṃ.

36.
     Nedisaṃ bahu maññanti, sabbe sabbattha viññuno;
    Dullabhā’vagatī sadda, sāmatthiyavilaṅghinī.

37.
     Siyā visesanāpekkhaṃ, yaṃ taṃ patvā visesanaṃ;
    Sātthakaṃ taṃ yathā taṃ so, bhiyyo passati cakkhunā.

38.
     Hīnaṃ kare visesyaṃ yaṃ, taṃ hīnatthaṃ bhave yathā;
    Nippabhī kata khajjoto, samudeti divākaro.

39.
     Pādapūraṇamattaṃ yaṃ, anatthamiti taṃ mataṃ;
    Yathā hi vande buddhassa, pādapaṅkeruhaṃ pi ca.

Vākyadosa niddesa

40.
     Saddato atthato vuttaṃ, yattha bhiyyopi vuccati;
    Ta mekatthaṃ yathā’bhāti, vārido vārido ayaṃ.
    Yathā ca

41.
     Titthiyaṅkurabījāni, jahaṃ diṭṭhigatāni’ha;
    Pasādeti pasanne’so, mahāmuni mahājane.

42.
     Āraddhakkamavicchedā, bhaggarīti bhave yathā;
    Kāpi paññā, kopi paguṇo, pakatīpi aho tava.

43.
     Padānaṃ dubbinikkhepā, byāmoho yattha jāyati;
    Taṃ byākiṇṇanti viññeyyaṃ, tadudāharaṇaṃ yathā.

44.
    Bahuguṇe paṇamati, dujjanānaṃ pyayaṃ jano;
    Hitaṃ pamudito niccaṃ, sugataṃ samanussaraṃ.

45.
     Visiṭṭhavacanā’petaṃ, gāmmaṃ’tya’bhimataṃ yathā;
    Kaññe kāmayamānaṃ maṃ, na kāmayasi kiṃnvi’daṃ?

46.
     Padasandhānato kiñci, duppatītikaraṃ bhave;
    Tampi gāmmaṃ tya’bhimataṃ, yathā yābhavato piyā.

47.
     Vuttesu sūcite ṭṭhāne, padacchedo bhave yati;
    Yaṃ tāya hīnaṃ taṃ vuttaṃ, yatihīnanti sā pana.

48.
     Yati sabbatthapādante, vuttaḍḍhe ca visesato;
    Pubbāparānekavaṇṇa, padamajjhepi katthaci.
    Tatthodāharaṇapaccudāharaṇāni yathā

49.
     Taṃ name sirasā cāmi, karavaṇṇaṃ tathāgataṃ;
    Sakalāpi disā siñca, tiva soṇṇarasehi yo.

50.
     Saro sandhimhi pubbanto, viya lope vibhattiyā;
    Aññathā tva’ññathā tattha, yā’desādi parā’di’va.

51.
    dī pubbapadantā’va, niccaṃ pubbapadassitā;
    dayo niccasambandhā, parādīva parena tu.
    Sabbatthodāharaṇāni yathā

52.
     Name taṃ sirasā sabbo, pamā’tītaṃ tathāgataṃ;
    Yassa lokaggataṃ patta, sso’pamā na hi yujjati.

53.
     Munindaṃ taṃ sadā vandā, mya’nantamati muttamaṃ;
    Yassa paññā ca mettā ca, nissīmāti vijambhati.
    Cādipādīsu paccudāharaṇāni yathā

54.
     Mahāmettā mahāpaññā, ca yattha paramodayā;
    Paṇamāmi jinaṃ taṃ pa, varaṃ varaguṇā’layaṃ.

55.
     Padatthakkamato muttaṃ, kamaccuta midaṃ yathā;
    Khettaṃ vā dehi gāmaṃ vā, desaṃ vā mama sobhanaṃ.

56.
     Lokiyattha matikkantaṃ, ativuttaṃ mataṃ yathā;
    Atisambādha mākāsa, metissā thanajambhane.

57.
     Samudāyatthato’petaṃ, taṃ apetatthakaṃ yathā;
    Gāviputto balibaddho, tiṇaṃ khādī pivī jalaṃ.

58.
     Bandhe pharusatā yattha, taṃ bandhapharusaṃ yathā;
    Kharā khilā parikkhīṇā, khette khittaṃ phalatya’laṃ.

Vākyatthadosa niddesa

59.
     Ñeyyaṃ lakkhaṇa manvattha, vasenā’pakkamādinaṃ;
    Udāharaṇa metesaṃ, dāni sandassayāmya’haṃ.
    Tatthā’pakkamaṃ yathā

60.
    Bhāvanā, dāna, sīlāni, sammā sampāditāni’ha;
    Bhoga, saggādi, nibbāna, sādhanāni na saṃsayo.
    Ocityahīnaṃ yathā

61.
    Pūjanīyataro loke, aha meko nirantaraṃ;
    Mayekasmiṃ guṇā sabbe, yato samuditā ahuṃ.
    Yathā ca

62.
    Yācito’haṃ kathaṃ nāma, na dajjāmya’pi jīvitaṃ;
    Tathāpi puttadānena, vedhate hadayaṃ mama.
    Bhaggarīti yathā

63.
    Itthīnaṃ dujjanānañca, vissāso nopapajjate;
    Vise siṅgimhi nadiyaṃ, roge rājakulamhi ca.
    Sasaṃsayaṃ yathā

64.
     Munindacandimā loka, saralolavilocano;
    Jano’ vakkantapantho’va, gopadassanapīṇito.

65.
     Vākyatthato duppatīti, karaṃ gāmmaṃ mataṃ yathā;
    Poso vīriyavā so’yaṃ, paraṃ hantvā na vissamī.

66.
    Duṭṭhālaṅkaraṇaṃ tetaṃ [tvethaṃ (?)], yatthā’laṅkāradūsanaṃ;
    Tassā’laṅkāraniddese, rūpa māvi bhavissati.

67.
     Kato’tra saṅkhepanayā mayā’yaṃ,
    Dosāna mesaṃ pavaro vibhāgo;
    Eso’va’laṃ bodhayituṃ kavīnaṃ,
    Tamatthi ce khedakaraṃ parampi.

    Iti saṅgharakkhitamahāsāmiviracite subodhālaṅkāre
    Dosāvabodho nāma
    Paṭhamo paricchedo.

2. Dosaparihārāvabodha-dutiyapariccheda

68.
     Kadāci kavikosallā, virodho sakalo pya’yaṃ;
    Dosasaṅkhya matikkamma, guṇavīthiṃ vigāhate.

69.
     Tena vuttavirodhāna, mavirodho yathā siyā;
    Tathā dosaparihārā, vabodho dāni nīyate.
    Tattha viruddhatthantarassa parihāro yathā

70.
     Vindantaṃ pākasālīnaṃ, sālīnaṃ dassanā sukhaṃ;
    Taṃ kathaṃ nāma megho’yaṃ, visado sukhaye janaṃ?
    Yathā vā

71.
    Vināyakopi nāgo si, gotamopi mahāmati;
    Paṇītopi rasā’peto, cittā me sāmi te gati.
    Ajha’tthassa yathā

72.
     Kathaṃ tādiguṇābhāve, lokaṃ toseti dujjano?
    Obhāsitāsesadiso, khajjoto nāma kiṃ bhave?

73.
     Pahelikāya [paheḷikāya (ka.)] māruḷhā, na hi duṭṭhā kiliṭṭhatā;
    Piyā sukhā’liṅgitaṃ ka, māliṅgati nu no iti.

74.
     Yamake no payojeyya, kiliṭṭhapada micchite;
    Tato yamaka maññaṃ tu, sabba metaṃmayaṃ viya.
    Desavirodhino yathā

75.
     Bodhisattappabhāvena, thalepi jalajānya’huṃ;
    Nudantāni’va sucirā, vāsaklesaṃ tahiṃ jale.
    Kālavirodhino yathā

76.
     Mahānubhāva pisuno, munino manda māruto;
    Sabbotukamayaṃ vāyi, dhunanto kusumaṃ samaṃ.
    Kalāvirodhino yathā

77.
     Nimuggamānaso buddha, guṇe pañcasikhassapi;
    Tantissara virodho so, na sampīṇeti kaṃ janaṃ?
    Lokavirodhino yathā

78.
     Gaṇaye cakkavāḷaṃ so, candanāyapi sītalaṃ;
    Sambodhi satta hadayo, paditta’ṅgārapūritaṃ.
    Ñāyavirodhino yathā

79.
    Pariccattabhavopi tva, mupanītabhavo asi;
    Acintyaguṇasārāya, namo te munipuṅgava.
    Āgamavirodhino yathā

80.
     Nevā’lapati kenā’pi, vacīviññattito yati;
    Sampajānamusāvādā, phuseyyā’pattidukkaṭaṃ.
    Neyyassa yathā

81.
     Marīcicandanā’lepa, lābhā sītamarīcino;
    Imā sabbāpi dhavalā, disā rocanti nibbharaṃ.
    Yathā vā

82.
     Manonurañjano māra, ṅganāsiṅgāravibbhamo;
    Jinenā’samanuññāto, mārassa hadayā’nalo.
    Visesanāpekkhassa yathā

83.
     Apayātā’parādhampi, ayaṃ verī janaṃ jano;
    Kodhapāṭalabhūtena, bhiyyo passati cakkhunā.
    Hīnatthassa yathā

84.
    Appakānampi pāpānaṃ, pabhāvaṃ nāsaye budho;
    Api nippabhātā’nīta, khajjoto hoti bhāṇumā.
    Anatthassa yathā

85.
     Na pādapūraṇatthāya, padaṃ yojeyya katthaci,
    Yathā vande munindassa, pādapaṅkeruhaṃ varaṃ.

86.
     Bhayakodhapasaṃsādi, viseso tādiso yadi;
    Vattuṃ kāmīyate doso, na tatthe’katthatākato.
    Yathā

87.
    Sappo sappo! Ayaṃ handa, nivattatu bhavaṃ tato,
    Yadi jīvitukāmo’si, kathaṃ ta mupasappasi?
    Bhaggarītino yathā

88.
     Yokoci rūpā’tisayo, kanti kāpi manoharā;
    Vilāsā’tisayo kopi,
    Aho! Buddhamaho’dayo.

89.
     Abyāmohakaraṃ bandhaṃ, abyākiṇṇaṃ manoharaṃ;
    Adūrapada vinyāsaṃ, pasaṃsanti kavissarā.
    Yathā

90.
    Nīluppalā’bhaṃ nayanaṃ, bandhukaruciro’dharo;
    Nāsā hema’ṅkuso tena, jino’yaṃ piyadassano.

91.
     Samatikkanta gāmmattaṃ, kanta vācā’bhisaṅkhataṃ;
    Bandhanaṃ rasahetuttā, gāmmattaṃ ativattati.
    Yathā

92.
    Dunoti kāmacaṇḍālo, so maṃ sadaya niddayo;
    Īdisaṃ byasanā’pannaṃ, sukhīpi ki mupekkhase?

93.
    Yatihīnaparihāro, na pune’dāni nīyate;
    Yato na savanu’bbegaṃ, heṭṭhā yesaṃ vicāritaṃ.
    Kamaccutassa yathā

94.
     Udāracarito’si tvaṃ, tene’vā’rādhanā tvayi;
    Desaṃ vā dehi gāmaṃ vā, khettaṃ vā mama sobhanaṃ.
    Ativuttassa yathā

95.
     Munindacandasambhūta, yasorāsimarīcinaṃ;
    Sakalopya’ya mākāso, nā’vakāso vijambhane.

96.
     Vākyaṃ byāpannacittānaṃ, apetatthaṃ aninditaṃ;
    Tenu’mmattādikānaṃ taṃ, vacanā’ññatra dussati.
    Yathā

97.
    Samuddo pīyate so’ya, maha’majja jarāturo;
    Ime gajjanti jīmūtā, sakkasse’rāvaṇo piyo.

98.
     Sukhumālā’virodhitta, dittabhāvappabhāvitaṃ;
    Bandhanaṃ bandhapharusa, dosaṃ saṃdūsayeyya taṃ.
    Yathā

99.
    Passantā rūpavibhavaṃ, suṇantā madhuraṃ giraṃ;
    Caranti sādhū sambuddha, kāle keḷiparammukhā.
    Apakkamassa yathā

100.
    Bhāvanā, dāna, sīlāni, sammā sampāditāni’ha;
    Nibbāna, bhoga, saggādi, sādhanāni na saṃsayo.

101.
     Uddiṭṭhavisayo koci, viseso tādiso yadi;
    Anu’ddiṭṭhesu neva’tthi, doso kamavilaṅghane.
    Yathā

102.
    Kusalā’kusalaṃ abyā, kata’miccesu pacchimaṃ;
    Abyākataṃ pākadaṃ na, pākadaṃ paṭhamadvayaṃ.

103.
     Saguṇānā’vikaraṇe, kāraṇe sati tādise;
    Ocityahīnatā’patti, natthi bhūtatthasaṃsino.

104.
     Ocityaṃ nāma viññeyyaṃ, loke vikhyāta mādarā;
    Tattho’padesapabhavā, sujanā kavipuṅgavā.

105.
     Viññātocityavibhavo, cityahīnaṃ parihare;
    Tato’cityassa sampose,
    Rasaposo siyā kate.
    Yathā

106.
    Yo mārasena māsanna, māsannavijayu’ssavo;
    Tiṇāyapi na maññittha, so vo detu jayaṃ jino.

107.
     Āraddhakattukammādi, kamā’tikkamalaṅghane;
    Bhaggarītivirodho’yaṃ, gatiṃ na kvā’pi vindati.
    Yathā

108.
    Sujana’ññāna mitthīnaṃ, vissāso no’papajjate;
    Visassa siṅgino roga, nadīrājakulassa ca.
    Yathā

109.
    Bhesajje vihite suddha, buddhādiratanattaye;
    Pasāda mācare niccaṃ, sajjane saguṇepi ca.
    Sasaṃsayassa yathā

110.
     Munindacandimā’loka, rasa lola vilocano;
    Jano’vakkantapantho’va, raṃsidassanapīṇito.

111.
     Saṃsayāye’va yaṃkiñci, yadi kīḷādihetunā;
    Payujjate na doso’va, sasaṃsayasamappito.
    Yathā

112.
    Yāte dutiyaṃ nilayaṃ, garumhi sakagehato;
    Pāpuṇeyyāma niyataṃ, sukha’majjhayanā’dinā.

113.
    Subhagā bhaginī sā’yaṃ, etassi’ccevamādikaṃ;
    Na ‘gāmma’miti niddiṭṭhaṃ, kavīhi sakalehipi.

114.
     Duṭṭhā’laṅkāravigame, sobhanā’laṅkatikkamo;
    Alaṅkāraparicchede, āvibhāvaṃ gamissati.

115.
     Dose parīharitu mesa varo’padeso,
    Satthantarānusaraṇena kato mayevaṃ;
    Viññāyi’maṃ garuvarāna’dhika’ppasādā,
    Dose paraṃ parihareyya yasobhilāsī.

    Iti saṅgharakkhitamahāsāmiviracite subodhālaṅkāre
    Dosaparihārāvabodho nāma
    Dutiyo paricchedo.

3. Guṇāvabodha-tatiyapariccheda

Anusandhi

116.
     Sambhavanti guṇā yasmā, dosāne’va’matikkame;
    Dassessaṃ te tato dāni, sadde sambhūsayanti ye.

Saddālaṅkāra uddesa

117.
     Pasādo’jo, madhuratā, samatā, sukhumālatā;
    Sileso’daratā, kanti, atthabyatti, samādhayo.

Saddālaṅkāra payojana

118.
     Guṇehe’tehi sampanno, bandho kavimanoharo;
    Sampādiyati kattūnaṃ, kitti maccantanimmalaṃ.

Saddālaṅkāra niddesa

119.
     Adūrāhitasambandha, subhagā yā padā’vali;
    Supasiddhā’bhidheyyā’yaṃ, pasādaṃ janaye yathā.

120.
     Alaṅkarontā vadanaṃ, munino’dhararaṃsiyo;
    Sobhante’ruṇaraṃsī’va, sampatantā’mbujo’dare.

121.
    Ojo samāsabāhulya, meso gajjassa jīvitaṃ;
    Pajjepya’nā’kulo so’yaṃ,
    Kanto kāmīyate yathā.

122.
    Muninda manda sañjāta, hāsa candana limpitā;
    Pallavā dhavalā tasse, veko nā’dharapallavo.

123.
     Padā’bhidheyyavisayaṃ, samāsa byāsa sambhavaṃ;
    Yaṃ pāriṇatyaṃ hotī’ha, sopi ojo’va taṃ yathā.

124.
    Jotayitvāna saddhammaṃ, santāretvā sadevake;
    Jalitvā aggikhandho’va, nibbuto so sasāvako.

125.
    Matthakaṭṭhī matassā’pi, rajobhāvaṃ vajantu me;
    Yato puññena te sentu, jina pāda’mbujadvaye.

126.
     Iccatra niccappaṇati, gedho sādhu padissati;
    Jāyate’yaṃ guṇo tikkha, paññānamabhiyogato.

127.
    Madhurattaṃ padāsatti, ra’nuppāsavasā dvidhā;
    Siyā samasuti pubbā, vaṇṇā’vutti paro yathā.

128.
    Yadā eso’bhisambodhiṃ, sampatto munipuṅgavo;
    Tadā pabhuti dhammassa, loke jāto mahu’ssavo.

129.
     Munindamandahāsā te, kunda sandohavibbhamā;
    Disanta manudhāvanti, hasantā candakantiyo.

130.
     Sabbakomalavaṇṇehi, nā’nuppāso pasaṃsiyo;
    Yathā’yaṃ mālatīmālā, lina lolā’limālinī.

131.
     Mudūhi vā kevalehi, kevalehi phuṭehi vā,
    Missehi vā tidhā hoti, vaṇṇehi samatā yathā.

Kevalamudusamatā

132.
    Kokilā’lāpasaṃvādī, munindā’lāpavibbhamo;
    Hadayaṅgamataṃ yāti, sataṃ deti ca nibbutiṃ.

Kevalaphuṭasamatā

133.
    Sambhāvanīyasambhāvaṃ, bhagavantaṃ bhavantaguṃ;
    Bhavantasādhanā’kaṅkhī, ko na sambhāvaye vibhuṃ.

Missakasamatā

134.
    Laddhacandanasaṃsagga, sugandhi malayā’nilo;
    Manda māyāti bhīto’va, munindamukhamārutā.

135.
     Aniṭṭhura’kkhara’ppāyā, sabbakomala nissaṭā;
    Kicchamuccāraṇā’peta, byañjanā sukhumālatā.

136.
    Passantā rūpavibhavaṃ, suṇantā madhuraṃ giraṃ;
    Caranti sādhū [sādhu (sī-chandhānurakkhaṇatthaṃ)]sambuddha, kāle keḷiparammukhā.

137.
     Alaṅkāravihīnā’pi, sataṃ sammukhate’disī;
    Ārohati visesena, ramaṇīyā ta’dujjalā.

138.
    Romañcapiñcha racanā, sādhu vādāhitaddhanī;
    Laḷanti’me munimeghu, mmadā sādhu sikhāvalā.

139.
     Sukhumālatta matthe’va, padatthavisayampi ca;
    Yathā matādisaddesu, kittisesādikittanaṃ.

140.
     Siliṭṭha pada saṃsagga, ramaṇīya guṇā’layo;
    Sabandhagāravo so’yaṃ, sileso nāma taṃ yathā.

141.
    Bāli’nduvibbhama’cchedi, nakharā’vali kantibhi;
    Sā munindapada’mbhoja, kanti vo valitā’vataṃ.

142.
     Ukkaṃsavanto yokoci, guṇo yadi patīyate;
    Udāro’yaṃ bhave tena, sanāthā bandhapaddhati.

143.
    Pādambhoja rajo litta, gattā ye tava gotama;
    Aho! Te jantavo yanti, sabbathā nirajattanaṃ.

144.
     Evaṃ jinā’nubhāvassa, samukkaṃso’tra dissati;
    Paññavā vidhinā’nena, cintaye para mīdisaṃ.

145.
    Udāro sopi viññeyyo, yaṃ pasattha visesanaṃ;
    Yathā kīḷāsaro līlā, hāso hemaṅgadā’dayo.

146.
     Lokiya’tthā’na’tikkantā, kantā sabbajanānapi;
    Kanti nāmā’tivuttassa, vuttā sā parihārato.
    Yathā muninda iccādi.

147.
    Atthabyattā’bhidheyyassā,
    Neyyatā saddato’tthato;
    Sā’yaṃ tadubhayā neyya, parihāre padassitā;
    Yathā marīciccādi ca, manonurañjanoccādi.
    Puna atthena yathā

148.
    Sabhāvā’malatā dhīra, mudhā pādanakhesu te;
    Yato te’vanatā’nanta, moḷicchāyā jahanti no.

149.
     ‘Bandhasāro’ti maññanti, yaṃ samaggāpi viññuno;
    Dassanā’vasaraṃ patto, samādhi nāma’yaṃ guṇo.

150.
     Aññadhammo tato’ññattha, lokasīmā’nurodhato;
    Sammā ādhīyate’cce’so, ‘samādhī’ti niruccati.

Samādhi uddesa

151.
     Apāṇe pāṇīnaṃ dhammo, sammā ādhīyate kvaci,;
    Nirūpe rūpayuttassa, nirase sarasassa, ca.

152.
     Adrave dravayuttassa, akattaripi kattutā,;
    Kaṭhinassā’sarīre,pi, rūpaṃ tesaṃ kamā siyā.

Samādhiniddesa

153.
     Uṇṇā puṇṇi’ndunā nātha! Divāpi saha saṅgamā;
    Viniddā sampamodanti, maññe kumudinī tava.

Nirupe rūpayuttassa

154.
    Dayārasesu mujjantā, janā’matarasesvi’va;
    Sukhitā hatadosā te, nātha! Pāda’mbujā’natā.

Nirase sarasassa

155.
    Madhurepi guṇe dhīra, na’ppasīdanti ye tava;
    Kīdisī manasovutti, tesaṃ khāraguṇāna bho’.

Adrave dravayuttassa

156.
     Sabbatthasiddha! Cūḷaka, puṭapeyyā mahāguṇā;
    Disā samantā dhāvanti, kundasobhā sa lakkhaṇā.

Akattaripi kattutā

157.
    Mārā’ribalavissaṭṭhā, kuṇṭhā nānāvidhā’yudhā;
    Lajjamānā’ññavesena, jina! Pādā’natā tava.

Kaṭhinassā sarīre

158.
     Munindabhāṇumā kālo,
    Dito bodho’dayā’cale;
    Saddhammaraṃsinā bhāti, bhinda mandatamaṃ paraṃ.

159.
    Vamanu’ggiranādye’taṃ, guṇavutya’pariccutaṃ;
    Atisundara maññaṃ tu, kāmaṃ vindati gāmmataṃ.

160.
     Kantīnaṃ vamanabyājā, munipādanakhā’valī;
    Candakantī pivantī’va, nippabhaṃ taṃ karontiyo.

161.
     Acittakattukaṃ rucya [rucca (sī.)], miccevaṃ guṇakammataṃ;
    Sacittakattukaṃ pe’taṃ, guṇakammaṃ yadu’ttamaṃ.

162.
    Uggiranto’va sasneha, rasaṃ jinavaro jane;
    Bhāsanto madhuraṃ dhammaṃ, kaṃ na sappīṇaye janaṃ.

163.
     Yo saddasatthakusalo kusalo nighaṇḍu,
    Chandoalaṅkatisu niccakatā’bhiyogo;
    So’yaṃ kavittavikalopi kavīsu saṅkhya,
    Moggayha vindati hi kitti’ mamandarūpaṃ.

    Iti saṅgharakkhitamahāsāmiviracite subodhālaṅkāre
    Guṇāvabodho nāma
    Tatiyo paricchedo.

4. Atthālaṅkārāvabodha-catutthapariccheda

164.
     Atthālaṅkārasahitā, saguṇā bandhapaddhati;
    Accantakantā kantā [yato accantakantā (ka.)] va vuccante te tato’dhunā.

165.
    Sabhāva, vaṅkavuttīnaṃ, bhedā dvidhā alaṃkriyā;
    Paṭhamā tattha vatthūnaṃ, nānāvatthā’vibhāvinī.
    Yathā

166.
    Līlā vikanti subhago, disā thira vilokano;
    Bodhisattaṅkuro bhāsaṃ, viroci vāca māsabhiṃ.

167.
     Vutti vatthusabhāvassa, yā’ññathā sā’parā bhave;
    Tassā’nantavikappattā, hoti bījo’padassanaṃ.

Vaṅkavutti atthālaṅkāra

    Uddesa

168.
     Tatthā’tisaya, upamā, rūpakā, vutti, dīpakaṃ,;
    Akkhepo, tthantaranyāso, byatireko, vibhāvanā.

169.
     Hetu, kkamo, piyataraṃ, samāsa, parikappanā;
    Samāhitaṃ, pariyāya, vutti, byājopavaṇṇanaṃ.

170.
     Visesa, ruḷhāhaṅkārā, sileso, tulyayogitā;
    Nidassanaṃ, mahantattaṃ, vañcanā, ppakatatthuti,.

171.
     Ekāvali, aññamaññaṃ, sahavutti, virodhitā;
    Parivutti, bbhamo, bhāvo, missa, māsī, rasī, iti.

172.
     Ete bhedā samuddiṭṭhā, bhāvo jīvita muccate;
    Vaṅkavuttīsu posesi, sileso tu siriṃ paraṃ.

Niddesa

173.
     Pakāsakā visesassa, siyā’tisayavutti yā;
    Lokā’tikkantavisayā, lokiyā,ti ca sā dvidhā.

174.
    Lokiyātisayasse’te,
    Bhedā ye jātiādayo;
    Paṭipādīyate tva’jja, lokātikkantagocarā.

175.
    Pivanti dehakantī ye, nettañjalipuṭena te;
    Nā’laṃ hantuṃ jine’saṃ tvaṃ, taṇhaṃ taṇhāharopi kiṃ?

176.
     Upamāno’pameyyānaṃ, sadhammattaṃ siyo’pamā;
    Sadda, tthagammā, vākyattha, visayā,ti ca sā bhidhā.

177.
     Samāsa, paccaye, vā’dī, saddā tesaṃ vasā tidhā;
    Saddagammā samāsena, munindo candimā’nano.

178.
     Āyādī paccayā tehi, vadanaṃ paṅkajāyate;
    Munindanayana dvandaṃ, nīluppaladalīyati.

179.
    Ivādī iva, vā, tulya, samāna, nibha, sannibhā;
    Yathā, saṅkāsa, tulita, ppakāsa, patirūpakā.

180.
     Sarī, sarikkha, saṃvādī, virodhi, sadisā, viya;
    Paṭipakkha, paccanīkā, sapakkho, pamito, pamā.

181.
     Paṭibimba, paṭicchanna, sarūpa, sama, samitā;
    Savaṇṇā, bhā, paṭinidhi, sadhammā, di salakkhaṇā.

182.
     Jayatya, kkosati, hasati, patigajjati, dūbhati;
    Usūyatya, vajānāti, nindati, ssati, rundhati.

183.
     Tassa coreti sobhaggaṃ, tassa kantiṃ vilumpati;
    Tena saddhiṃ vivadati, tulyaṃ tenā’dhirohati.

184.
     Kacchaṃ vigāhate, tassa, ta manvetya, nubandhati;
    Taṃsīlaṃ, taṃnisedheti, tassa cā’nukaroti, me.

185.
     Upamāno’pameyyānaṃ, sadhammattaṃ vibhāvibhi;
    Imehi upamābhedā, keci niyyanti sampati.

186.
    Vikāsipadumaṃ’vā’ti, sundaraṃ sugatā’nanaṃ;
    Iti dhammopamā nāma, tulyadhammanidassanā.

187.
    Dhammahīnā “mukha’mbhoja, sadisaṃ munino”iti;
    Viparīto’pamā “tulya, mānanena’mbujaṃ tava”.

188.
    Tavā’nana’miva’mbhojaṃ, ambhoja’miva te mukhaṃ;
    Aññamaññopamā sā’yaṃ, aññamaññopamānato.

189.
     “Yadi kiñci bhave’mbhojaṃ, locana’bbhamuvibbhamaṃ;
    Dhāretuṃ mukhasobhaṃ taṃ, tave”ti abbhutopamā.

190.
     “Sugandhi sobhā sambandhī, sisiraṃ’su virodhi ca;
    Mukhaṃ tava’mbujaṃve’ti”, sā silesopamā matā.

191.
     Sarūpasaddavāccattā, sā santānopamā yathā;
    Bālā’vu’yyānamālā’yaṃ, sā’lakā’nanasobhinī.

192.
    Khayī cando, bahurajaṃ, padumaṃ, tehi te mukhaṃ;
    Samānampi samukkaṃsi, tya’yaṃ nindopamā matā.

193.
    Asamattho mukheni’ndu, jina! Te paṭigajjituṃ;
    Jaḷo kalaṅkī’ti ayaṃ, paṭisedhopamā siyā.

194.
     “Kacchaṃ candāravindānaṃ, atikkamma mukhaṃ tava;
    Attanā’va samaṃ jāta”, mitya’sādhāraṇopamā.

195.
     “Sabba’mbhoja’ppabhāsāro, rāsibhūto’va katthaci;
    Tavā’nanaṃ vibhātī”ti, hotā’bhūtopamā ayaṃ.

196.
     Patīyate’tthagammā tu, saddasāmatthiyā kvaci;
    Samāsa, ppaccaye, vādi, saddayogaṃ vinā api.

197.
    Bhiṅgāne’mānicakkhūni, nā’mbujaṃ mukha’mevi’daṃ;
    Subyattasadisattena, sā sarūpopamā matā.

198.
     “Maye’va mukhasobhā’sse, tyala’mindu! Vikatthanā;
    Yato’mbujepi sā’tthīti”, parikappopamā ayaṃ.

199.
     “Kiṃ vā’mbuja’ntobhantāli, kiṃ lolanayanaṃ mukhaṃ;
    Mama dolāyate citta”, micca’yaṃ saṃsayopamā.

200.
     Kiñci vatthuṃ padassetvā, sadhammassā’bhidhānato;
    Sāmyappatītisabbhāvā, pativatthupamā yathā.

201.
    Janesu jāyamānesu, ne’kopi jinasādiso;
    Dutiyo nanu natthe’va, pārijātassa pādapo.

202.
     Vākyatthene’va vākyattho, yadi kocū’pamīyate;
    Ivayuttā, viyuttattā, sā vākyatthopamā dvidhā.

Ivayuttā

203.
    Jino saṃklesatattānaṃ, āvibhūto janāna’yaṃ;
    Ghammasantāpatattānaṃ, ghammakāle’mbudo viya.

Ivaviyuttā

204.
    Munindānana mābhāti, vilāsekamanoharaṃ;
    Uddhaṃ samuggatassā’pi, kiṃ te canda vijambhanā.

205.
     Samubbejeti dhīmantaṃ, bhinnaliṅgādikaṃ tu yaṃ;
    Upamādūsanāyā’la, metaṃ katthaci taṃ yathā.

206.
     Haṃsī’vā’yaṃ sasī bhinna, liṅgā, kāsaṃ sarāni’va;
    Vijāti vacanā, hīnā, sā’va bhatto bhaṭo’dhipe.

207.
     “Khajjoto bhāṇumālī’va, vibhāti”tyadhikopamā;
    Aphuṭṭhatthā “balambodhi, sāgaro viya saṃkhubhi.”

208.
     “Cande kalaṅko bhiṅgo’ve’, tyu’pamāpekkhinī ayaṃ;
    Khaṇḍitā keravā’kāro, sakalaṅko nisākaro.

209.
     Iccevamādirūpesu, bhavanti vigatā’darā;
    Karonti cā’daraṃ dhīrā, payoge kvaci de’va tu.

210.
    Itthīyaṃ’vā’jano yāti, vadatye’sā pumā viya;
    Piyo pāṇā ivā’yaṃ me, vijjā dhana’miva’ccitā.

211.
    Bhavaṃviya mahīpāla, devarājā virocate;
    Ala’maṃsumato kacchaṃ, tejasā rohituṃ ayaṃ.

212.
     Upamāno’pameyyānaṃ, abhedassa nirūpanā;
    Upamā’va tirobhūta, bhedā rūpaka muccate.

213.
    Asesa vatthu visayaṃ, ekadesa vivutti [vivatti (ṭīkā)], ca;
    Taṃ dvidhā puna paccekaṃ, samāsādivasā tidhā.

Asesavatthuvisayasamāsa

214.
     Aṅgulidala saṃsobhiṃ, nakhadīdhiti kesaraṃ;
    Sirasā na pilandhanti, ke muninda pada’mbujaṃ.

Asesavatthuvisayaasamāsa

215.
     Ratanāni guṇā bhūrī, karuṇā sītalaṃ jalaṃ;
    Gambhīratta magādhattaṃ, paccakkho’yaṃ jino’mbudhi.

Asesavatthuvisayamissaka

216.
     Candikā mandahāsā te, muninda! Vadani’nduno;
    Pabodhayatya’yaṃ sādhu, mano kumuda kānanaṃ.

217.
    Asesavatthuvisaye, pabhedo rūpake ayaṃ;
    Ekadesavivuttimhi, bhedo dāni pavuccati.

Ekadesavivuttisamāsa

218.
     Vilāsa hāsa kusumaṃ, rucirā’dhara pallavaṃ;
    Sukhaṃ ke vā na vindanti, passantā munino mukhaṃ.

Ekadesavivuttiasamāsa

219.
     Pādadvandaṃ munindassa, dadātu vijayaṃ tava;
    Nakharaṃsī paraṃ kantā, yassa pāpajayaddhajā.

Ekadesavivuttimissaka

220.
     Sunimmalakapolassa, muninda vadani’nduno;
    Sādhu’ppabuddha hadayaṃ, jātaṃ kerava kānanaṃ.

221.
     Rūpakāni bahūnye’va [ṭīkāyaṃ uddhaṭaṃ yuttarūpakaṃ sitapupphujalaṃ lola, nettabhiṅga tavā’nanaṃ; kassa nāma mano dhīra, nākaḍḍhati manoharaṃ;], yuttā, yuttādibhedato;
    Visuṃ na tāni vuttāni, etthe’va’ntogadhāni’ti.

222.
     “Candimā’kāsapaduma”, miccetaṃ khaṇḍarūpakaṃ;
    Duṭṭha, “mamboruhavanaṃ, nettāni’ccā”di sundaraṃ.

223.
     Pariyanto vikappānaṃ, rūpakasso’pamāya ca;
    Natthi yaṃ tena viññeyyaṃ, avutta manumānato.

224.
     Punappuna muccāraṇaṃ [punappunuccāraṇaṃ yaṃ (sī. ka.)], yamatthassa, padassa ca;
    Ubhayesañca viññeyyā, sā’ya’māvutti nāmato.

Atthāvutti

225.
     Mano harati sabbesaṃ, ādadāti disā dasa;
    Gaṇhāti nimmalattañca, yasorāsi jinassa’yaṃ.

Padāvutti

226.
    Vibhāsenti disā sabbā, munino dehakantiyo;
    Vibhā senti ca sabbāpi, candādīnaṃ hatā viya.

Ubhayāvutti

227.
     Jitvā viharati klesa, ripuṃ loke jino ayaṃ;
    Viharatya’rivaggo’yaṃ, rāsibhūto’va dujjane.

228.
     Ekattha vattamānampi, sabbavākyo’pakārakaṃ;
    Dīpakaṃ nāma taṃ cādi, majjha, ntavisayaṃ tidhā.

Ādi dīpaka

229.
    Akāsi buddho veneyya, bandhūna mamito’dayaṃ;
    Sabbapāpehi ca samaṃ, nekatitthiyamaddanaṃ.

Majjhe dīpaka

230.
     Dassanaṃ munino sādhu, janānaṃ jāyate’mataṃ;
    Tada’ññesaṃ tu jantūnaṃ, visaṃ nicco’patāpanaṃ.

Antadīpaka

231.
     Accanta kanta lāvaṇya, candā’tapa manoharo;
    Jinā’nani’ndu indu ca, kassa nā’nandako bhave.

Mālādīpaka

232.
     Hotā’vippaṭisārāya, sīlaṃ, pāmojjahetu so;
    Taṃ pītihetu, sā cā’yaṃ, passaddhyā’di pasiddhiyā.

233.
     Iccā’didīpakattepi, pubbaṃ pubba mapekkhinī;
    Vākyamālā pavattāti, taṃ mālādīpakaṃ mataṃ.

234.
     Anene’va’ppakārena, sesāna mapi dīpake;
    Vikappānaṃ vidhātabbā, nugati suddhabuddhibhi.

235.
     Visesa vacani’cchāyaṃ, nisedhavacanaṃ tu yaṃ;
    Akkhepo nāma soyañca, tidhā kālappabhedato.

236.
     Ekākī’ nekasenaṃ taṃ, māraṃ sa vijayī jino;
    Kathaṃ ta mathavā tassa, pāramībala mīdisaṃ.
    Atītakkhepo.

237.
     Kiṃ citte’jāsamugghātaṃ, apatto’smīti khijjase;
    Paṇāmo nanu so ye’va, sakimpi sugate gato.
    Vattamānakkhepo.

238.
     Saccaṃ na te gamissanti, sivaṃ sujanagocaraṃ;
    Micchādiṭṭhi parikkanta [parikanta (ka.)], mānasā ye sudujjanā.
    Anāgatakkhepo.

239.
     Ñeyyo atthantaranyāso, yo, ññavākyatthasādhano;
    Sabbabyāpī visesaṭṭho, hivisiṭṭha’ssa bhedato.

Hi rahita sabbabyāpī

240.
     Tepi lokahitā sattā, sūriyo candimā api;
    Atthaṃ passa gamissanti, niyamo kena laṅghyate.

Hi sahita sabbabyāpī

241.
     Satthā devamanussānaṃ, vasī sopi munissaro;
    Gato’va nibbutiṃ sabbe, saṅkhārā na hi sassatā.

Hi rahita visesaṭṭha

242.
     Jino saṃsārakantārā, janaṃ pāpeti [pāpesi (ka.)] nibbutiṃ;
    Nanu yuttā gati sā’yaṃ, vesārajja samaṅginaṃ.

Hi sahita visesaṭṭha

243.
     Surattaṃ te’dharaphuṭaṃ, jina! Rañjeti mānasaṃ;
    Sayaṃ rāgaparītā hi, pare rañjenti saṅgate.

244.
     Vācce gamme tha vatthūnaṃ, sadisatte pabhedanaṃ;
    Byatireko’ya’mapye’ko, bhayabhedā catubbidho.

Vāccaekabyatireka

245.
     Gambhīratta mahattādi, guṇā jaladhinā jina!;
    Tulyo tva masi bhedo tu, sarīrene’disena te.

Vācca ubhayabyatireka

246.
     Mahāsattā’tigambhīrā, sāgaro sugatopi ca;
    Sāgaro’ñjanasaṅkāso, jino cāmīkarajjuti.

Gamma ekabyatireka

247.
     Na santāpāpahaṃ nevi, cchitadaṃ migalocanaṃ;
    Muninda! Nayanadvandaṃ, tava tagguṇa bhūsitaṃ.

Gammaubhayabyatireka

248.
     Munindānana mambhoja, mesaṃ nānatta mīdisaṃ;
    Suvuttā’matasandāyī, vadanaṃ ne’disa’mbujaṃ.

249.
     Pasiddhaṃ kāraṇaṃ yattha, nivattetvā’ ñākāraṇaṃ;
    Sābhāvikatta mathavā, vibhābyaṃ sā vibhāvanā.

Kāraṇantaravibhāvanā

250.
    Anañjitā’sitaṃ nettaṃ, adharo rañjitā’ruṇo;
    Samānatā bhamu cā’yaṃ, jinā’nāvañcitā tava.

Sābhāvika vibhāvanā

251.
     Na hoti khalu dujjanya, mapi dujjanasaṅgame;
    Sabhāvanimmalatare, sādhujantūna cetasi.

252.
     Janako, ñāpako ceti, duvidhā hetavo siyuṃ;
    Paṭisaṅkharaṇaṃ tesaṃ, alaṅkāratāyo’ditaṃ.

253.
     Bhāvā’bhāva kiccavasā, cittahetuvasāpi ca;
    Bhedā’nantā idaṃ tesaṃ, mukhamatta nidassanaṃ.

254.
     Paramatthapakāse’ka, rasā sabbamanoharā;
    Munino desanā’yaṃ me, kāmaṃ toseti mānasaṃ.
    Bhāvakicco kārakahetu.

255.
     Dhīrehi saha saṃvāsā, saddhammassā’bhiyogato;
    Niggaheni’ndriyānañca, dukkhassu’pasamo siyā.
    Abhāvakicco kārakahetu.

256.
     Muninda’canda saṃvādi, kantabhāvo’pasobhinā;
    Mukhene’va subodhaṃ te, manaṃ pāpā’bhinissaṭaṃ.
    Bhāvakicco ñāpakahetu.

257.
     Sādhuhatthā’ravindāni, saṅkocayati te kathaṃ;
    Muninda! Caraṇadvanda, rāgabālā’tapo phusaṃ?
    Ayuttakārī cittahetu.

258.
     Saṅkocayanti jantūnaṃ, pāṇipaṅkeruhāni’ha;
    Muninda! Caraṇadvanda, nakha candāna’ maṃsavo.
    Yuttakārī cittahetu.

259.
     Uddiṭṭhānaṃ padatthānaṃ, anuddeso yathākkamaṃ;
    ‘Saṅkhyāna’miti niddiṭṭhaṃ, yathāsaṅkhyaṃ kamopi ca.

260.
    Ālāpa hāsa līḷāhi, muninda! Vijayā tava;
    Kokilā kumudāni co, pasevante vanaṃ jalaṃ.

261.
     Siyā piyataraṃ nāma, attharūpassa kassaci;
    Piyassā’tisayene’taṃ, yaṃ hoti paṭipādanaṃ.

262.
    Pītiyā me samuppannā, santa! Sandassanā tava;
    Kālenā’yaṃ bhave pīti, tave’va puna dassanā.

263.
     Vaṇṇiteno’pamānena, vutyā’dhippeta vatthuno;
    Samāsavutti nāmā’yaṃ, attha saṅkhepa rūpato.

264.
     Sā’yaṃ visesyamattena, bhinnā’bhinnavisesanā;
    Atthe’va aparā pya’tthi, bhinnā’bhinnavisesanā.

Abhinnavisesana

265.
     Visuddhā’matasandāyī, pasattharatanā’layo;
    Gambhīro cā’ya’ mambodhi, puññenā’pādito mayā.

Bhinnābhinnavisesana

266.
     Icchita’tthapado sāro, phalapuppho’pasobhito;
    Sacchāyo’ya’mapubbova kapparukkho samuṭṭhito.

267.
     Sāgarattena saddhammo, rukkhatteno’dito jino;
    Sabbe sādhāraṇā dhammā, pubbatrā’ññatra tu’ttayaṃ.

268.
     Vatthuno’ññappakārena, ṭhitā vutti tada’ññathā;
    Parikappīyate yattha, sā hoti parikappanā.

269.
     Upamā’bbhantarattena, kiriyādivasena ca;
    Kameno’dāharissāmi, vividhā parikappanā.

Upamābbhantaraparikappanā

270.
     Icchābhaṅgā’turā’sīnā, tā’tiniccala maccharā;
    Vasaṃ nenti’va dhīraṃ taṃ, tadā yogā’bhiyogato.

Kriyāparikappanā

271.
     Gajaṃ māro samāruḷho, yuddhāya’ccanta’munnataṃ;
    Magga manvesatī nūna, jinabhīto palāyituṃ.

Guṇaparikappanā

272.
     Muninda! Pādadvande te, cāru rājiva sundare;
    Maññe pāpā’bhi’sammadda, jātasoṇena soṇimā.

273.
     Maññe, saṅke, dhuvaṃ, nūna, miva, micceva mādihi;
    Sā’yaṃ byañjīyate kvā’pi, kvā’pi vākyena gamyate.

Gammaparikappanā

274.
     Dayā sañjāta sarasā, dehā nikkhantakantiyo;
    Pīṇentā jina! Te sādhu, janaṃ sarasataṃ nayuṃ.

275.
     Ārabbhantassa yaṃkiñci, kattuṃ puññavasā puna;
    Sādhana’ntaralābho yo, taṃ vadanti samāhitaṃ.

276.
    Mārā’ribhaṅgā’bhimukha, mānaso tassa satthuno;
    Mahāmahī mahāravaṃ, ravī’ya’mupakārikā.

277.
     Avatvā’bhimataṃ tassa, siddhiyā dassana’ññathā;
    Vadanti taṃ ‘pariyāya, vuttī’ti sucibuddhayo.

278.
    Vivaṭa’ṅgaṇanikkhittaṃ, dhana’mārakkha vajjitaṃ;
    Dhanakāma! Yathākāmaṃ, tuvaṃ gaccha yadicchasi.

279.
     Thutiṃ karoti nindanto, viya taṃ byājavaṇṇanaṃ;
    Dosā’bhāsā guṇā eva, yanti sannidhi matra hi.

280.
    Sañcāletu malaṃ tvaṃ’si, bhusaṃ kuvalayā’khilaṃ;
    Visesaṃ tāvatā nātha!, Guṇānaṃ te vadāma kiṃ?

281.
     Visesi’cchāyaṃ dabbassa, kriyā, jāti, guṇassa ca;
    Vekalladassanaṃ yatra, viseso nāma yaṃ bhave.

282.
     Na rathā, na ca mātaṅgā, na hayā, na padātayo;
    Jito mārāri muninā, sambhārāvajjanena hi.
    Dabbavisesavutti.

283.
     Na baddhā bhūkuṭi, neva, phurito dasanacchado;
    Mārāribhaṅgaṃ cā’kāsi, muni vīro varo sayaṃ.
    Kriyāvisesavutti.

284.
     Na disāsu byāttā [tatā (ka.)] raṃsi,
    Nā’loko lokapatthaṭo;
    Tathāpya’ndhatamaharaṃ, paraṃ sādhusubhāsitaṃ.
    Jātivisesavutti.

285.
     Na kharaṃ, na hi vā thaddhaṃ, muninda! Vacanaṃ tava;
    Tathāpi gāḷhaṃ khaṇati, nimmūlaṃ janatāmadaṃ.
    Guṇavisesavutti

286.
     Dassīyate’tirittaṃ tu, sūravīrattanaṃ yahiṃ;
    Vadanti viññūvacanaṃ, ruḷhāhaṅkāra mīdisaṃ.

287.
    Dame nandopanandassa, kiṃ me byāpāradassanā?
    Puttā me pādasambhattā, sajjā sante’va tādise.

288.
    Sileso vacanā’nekā, bhidheyye’kapadāyutaṃ;
    Abhinnapadavākyādi, vasā tedhā’ya mīrito.

289.
     Andhatamaharo hārī, samāruḷho mahodayaṃ;
    Rājate raṃsimālī’yaṃ, bhagavā bodhayaṃ jane.
    Abhinnapadavākyasileso.

290.
     Sāradā’malakā’bhāso, samānīta parikkhayo;
    Kumudā’karasambodho, pīṇeti janataṃ sudhī.
    Bhinnapadavākyasileso.

291.
     Samāhita’ttavinayo, ahīna mada maddano;
    Sugato visadaṃ pātu, pāṇinaṃ so vināyako.
    Bhinnābhinnapadavākyasileso.

292.
     Viruddhā, viruddhā, bhinna, kammā, niyamavā, paro;
    Niyama’kkhepavacano, avirodhi, virodhya’pi.

293.
     Ocitya samposakādi, sileso, padajā’di [padajāti (ka.)] pi;
    Esaṃ nidassanesve’va, rūpa māvi bhavissati.

Viruddhakammasilesa

294.
     Savase vattayaṃ lokaṃ, akhilaṃ kallaviggaho;
    Parābhavati mārāri, dhammarājā vijambhate.

Aviruddhakammasilesa

295.
     Sabhāvamadhuraṃ puñña viseso’daya sambhavaṃ;
    Suṇanti vācaṃ munino, janā passanti cā’mataṃ.

Abhinnakammasilesa

296.
     Andhakārā’pahārāya, sabhāva madhurāya ca;
    Mano pīṇeti jantūnaṃ, jino vācāya bhāya ca.

Niyamavantasilesa

297.
     Kesa’kkhīnaṃ’va kaṇhattaṃ, bhamūnaṃyeva vaṅkatā;
    Pāṇipādā’dharānaṃ’va, munindassā’bhirattatā.

Niyamakkhepasilesa

298.
     Pāṇipādā’dharesve’va, sārāgo tava dissati;
    Dissate so’ya mathavā, nātha! Sādhuguṇesva’pi.

Avirodhisilesa

299.
     Salakkhaṇo’tisubhago, tejassī niyato’dayo;
    Lokeso jitasaṃkleso,
    Vibhāti samaṇissaro.

Virodhisilesa

300.
     Asamopi samo loke,
    Lokesopi naruttamo;
    Sadayo pya’dayo pāpe, cittā’yaṃ munino gati.

Ocityasamposakapadasilesa

301.
     Saṃsāradukkho’pahatā, vanatā janatā tvayi;
    Sukha micchita maccantaṃ, amatandada! Vindati.

302.
     Guṇayuttehi vatthūhi, samaṃ katvāna kassaci;
    Saṃkittanaṃ bhavati yaṃ, sā matā tulyayogitā.

303.
    Sampattasammado loko, sampattā’lokasampado;
    Ubhohi raṃsimālī ca, bhagavā ca tamonudo.

304.
     Atthantaraṃ sādhayatā, kiñci taṃ sadisaṃ phalaṃ;
    Dassīyate asantaṃ vā, santaṃ vā taṃ nidassanaṃ.

Asantaphalanidassana

305.
     Udayā samaṇindassa, yanti pāpā parābhavaṃ;
    Dhammarājaviruddhānaṃ, sūcayantā dura’ntataṃ.

Santaphalanidassana

306.
     Siro nikkhitta caraṇo, cchariyāna’mbujāna’yaṃ;
    Parama’bbhutataṃ loke, viññāpeta’ttano jino.

307.
     Vibhūtiyā mahantattaṃ, adhippāyassa vā siyā;
    Paramukkaṃsataṃ yātaṃ, taṃ mahantatta mīritaṃ.

Vibhūtimahantatta

308.
     Kirīṭa ratana’cchāyā, nuviddhā’tapa vāraṇo;
    Purā paraṃ siriṃ vindi, bodhisatto’ bhinikkhamā.

Adhippāyamahantatta

309.
     Satto sambodhiyaṃ bodhi, satto sattahitāya so;
    Hitvā sneharasābandha, mapi rāhulamātaraṃ.

310.
     Gopetvā vaṇṇanīyaṃ yaṃ, kiñci dassīyate paraṃ;
    Asamaṃ vā samaṃ tassa, yadi sā vañcanā matā.

Asamavañcanā

311.
     Purato na sahassesu, na pañcesu ca tādino;
    Māro paresu tasse’saṃ, sahassaṃ dasavaḍḍhitaṃ.

Samavañcanā

312.
     Vivāda manuyuñjanto, munindavadani’ndunā;
    Sampuṇṇo candimā nā’yaṃ, chatta metaṃ manobhuno.

313.
     Parānuvattanādīhi, nibbindeni’ha yā katā;
    Thuti ra’ppakate sā’yaṃ, siyā appakatatthuti.

314.
    Sukhaṃ jīvanti hariṇā, vanesva’parasevino;
    Anāyāso palābhehi, jaladabbhaṅkurādibhi.

315.
     Uttaraṃ uttaraṃ yattha, pubbapubbavisesanaṃ;
    Siyā ekāvali sā’yaṃ, dvidhā vidhi, nisedhato.

Vidhiekāvali

316.
     Pādā nakhāli rucirā, nakhāli raṃsi bhāsurā;
    Raṃsītamopahāne’ka, rasā sobhanti satthuno.

Nisedhaekāvali

317.
     Asantuṭṭho yati neva,
    Santoso nā’layāhato;
    Nā’layo yo sa jantūnaṃ, nā’nanta byasanā vaho.

318.
     Yahiṃ bhūsiya bhūsattaṃ, aññamaññaṃ tu vatthunaṃ;
    Vinā’va sadisattaṃ taṃ, aññamaññavibhūsanaṃ.

319.
    Byāmaṃ’su maṇḍalaṃ tena, muninā lokabandhunā;
    Mahantiṃ vindatī kantiṃ, sopi teneva tādisiṃ.

320.
     Kathanaṃ sahabhāvassa, kriyāya ca, guṇassa ca;
    ‘Sahavuttī’ti viññeyyaṃ, ta’dudāharaṇaṃ yathā.

Kriyāsahavutti

321.
     Jalanti candaraṃsīhi, samaṃ satthu nakhaṃ savo;
    Vijambhati ca candena, samaṃ tammukhacandimā.

Guṇasahavutti

322.
     Jino’dayena malīnaṃ, saha dujjana cetasā;
    Pāpaṃ disā suvimalā, saha sajjana cetasā.

323.
     Virodhīnaṃ pada’tthānaṃ, yattha saṃsaggadassanaṃ;
    Samukkaṃsā’bhidhānatthaṃ, matā sā’yaṃ virodhitā.

324.
    Guṇā sabhāva madhurā, api loke’ka bandhuno;
    Sevitā pāpa sevīnaṃ, sampadūsenti mānasaṃ.

325.
     Yassa kassa ci dānena, yassa kassa ci vatthuno;
    Visiṭṭhassa ya mādānaṃ, ‘parivuttī’ti sā matā.

326.
    Purā paresaṃ datvāna, manuññaṃ nayanādikaṃ;
    Muninā samanuppattā, dāni sabbaññutāsirī [muninda! samanuppatto, dāni sabbaññutāsiriṃ (ka.)].

327.
     Kiñci disvāna viññātā, paṭipajjati taṃsamaṃ;
    Saṃsayā’pagataṃ vatthuṃ, yattha so’yaṃ bhamo mato.

328.
    Samaṃ disāsu’jjalāsu, jina pāda nakhaṃ’sunā;
    Passantā abhinandanti, candā’tapa manā janā.

329.
     Pavuccate yaṃ nāmādi, kavīnaṃ bhāvabodhanaṃ;
    Yena kenaci vaṇṇena, bhāvo nāmā’ya mīrito.

330.
    Nanu teye’va santāno, sāgarā na kulācalā;
    Manampi mariyādaṃ ye, saṃvaṭṭepi jahanti no.

331.
     Aṅgaṅgi bhāvā sadisa, balabhāvā ca bandhane;
    Saṃsaggo’laṅkatīnaṃ yo, taṃ ‘missa’nti pavuccati.

Aṅgaṅgībhāvamissa

332.
     Pasatthā munino pāda, nakha raṃsi mahānadī;
    Aho! Gāḷhaṃ nimuggepi, sukhayatye’va te jane.

Sadisa bala bhāva missa

333.
     Veso sabhāva madhuro, rūpaṃ netta rasāyanaṃ;
    Madhū’va munino vācā, na sampīṇeti kaṃ janaṃ.

334.
    Āsī nāma siyā’tthassa, iṭṭhassā’sīsanaṃ yathā;
    Tiloke’kagati nātho,
    Pātu loka mapāyato.

335.
     Rasa’ppatīti janakaṃ, jāyate yaṃ vibhūsanaṃ;
    ‘Rasavanta’nti taṃ ñeyyaṃ, rasavanta vidhānato.

336.
    Rāgā’nata’bbhuta saroja mukhaṃ dharāya,
    Pādā tilokagaruno’dhika bandharāgā;
    Ādāya niccasarasena karena gāḷhaṃ,
    Sañcumbayanti satatā’hita sambhamena.

337.
     Iccā’nugamma purimācariyā’nubhāvaṃ,
    Saṅkhepato nigadito’ya malaṅkatīnaṃ;
    Bhedo’parūpari kavīhi vikappiyānaṃ,
    Ko nāma passitu malaṃ khalu tāsa mantaṃ.

    Iti saṅgharakkhitamahāsāmi viracite subodhālaṅkāre
    Atthālaṅkārāvabodho nāma
    Catuttho paricchedo.

5. Bhāvāvabodha-pañcamapariccheda

338.
     Paṭibhānavatā loka, vohāra’manusārinā;
    Tato’citya samullāsa, vedinā kavinā paraṃ.

339.
     Ṭhāyisambandhino bhāva, vibhāvā sā’nubhāvakā;
    Sambajjhanti nibandhā te, rasa’ssādāya sādhunaṃ.

Bhāvaadhippāya

340.
     Citta vutti visesā tu, bhāvayanti rase yato;
    Ratyādayo tato bhāva, saddena parikittitā.

Ṭhāyībhāvaadhippāya

341.
     Virodhinā’ññabhāvena, yo bhāvo na tirohito;
    Sīlena tiṭṭhati’cceso, ‘ṭhāyībhāvo’ti saddito.

Ṭhāyībhāvappabhedauddesa

342.
     Rati, hasso, ca soko, ca,
    Kodhu, ssāhā, bhayaṃ,pi ca;
    Jigucchā, vimhayo, ceva, samo ca nava ṭhāyino.

Byabhicārībhāvaadhippāya

343.
     Tirobhāvā, vibhāvā’di, visesanā’bhimukhyato;
    Ye te caranti sīlena, te honti byabhicārino.

Byabhicāribhāvapabheda

344.
     Nibbedo, takka, saṅkā, sama,
    Dhiti, jaḷatā, dīnatu, ggā, lasattaṃ,
    Suttaṃ, tāso, gilānu, ssuka, harisa,
    Sati, ssā, visādā, bahitthā [bahiddhā (ka.)];
    Cintā, gabbā, pamāro, marisa, mada,
    Matu, mmāda, mohā, vibodho,
    Niddā, vegā, sabilaṃ, maraṇa,
    Capalatā [sacapalā (ka.)], byādhi, tettiṃsa mete.

Sattikabhāvaadhippāya

345.
     Samāhita’tta’ppabhavaṃ, sattaṃ [satvaṃ (ka.)] teno’papāditā;
    Sattikā [sātvikā (ka.)] pya’nubhāvatte, visuṃ bhāvā bhavanti te.

Sattikabhāvappabheda

346.
     Thambho, paḷaya, romañcā, tathā seda, ssu, vepathu;
    Vevaṇṇiyaṃ, visaratā, bhāvā’ṭṭhe’te tu sattikā.

347.
     Yadā ratyādayo bhāvā, ṭhitisīlā na honti ce;
    Tadā sabbepi te bhāvā, bhavanti byabhicārino.

348.
    Vibhāvo kāraṇaṃ tesu, ppattiyu’ddīpane tathā;
    Yo siyā bodhako tesaṃ,
    Anubhāvo’ya mīrito.

349.
     Nekahetuṃ manovutti, visesañca vibhāvituṃ;
    Bhāvaṃ vibhāvā’nubhāvā, vaṇṇiyā bandhane phuṭaṃ.

350.
     Savibhāvā’nubhāvehi, bhāvā te te yathārahaṃ;
    Vaṇṇanīyā yatho’cityaṃ, lokarūpā’nugāminā.

351.
     Citta vutti visesattā, mānasā sattikā’ṅgato;
    Bahi nissaṭa sedādi, anubhāvehi vaṇṇiyā.

Rasaadhippāya

352.
     Sāmājikāna mānando, yo bandhatthā’nusārinaṃ;
    Rasīyatīti taññūhi, raso nāmā’ya’mīrito.

Rasappabheda

353.
     Savibhāvā, nubhāvehi, sattika,byabhicāribhi;
    Assādiyatta mānīya, māno ṭhāye’va so raso.

354.
     Siṅgāra,hassa,karuṇā, rudda,vīra,bhayānakā;
    Bībhaccha,bbhuta,santā, ca, rasā ṭhāyīna nukkamā.

355.
     Dukkharūpe’ya’ mānando, kathaṃ nu karuṇādike?
    Siyā sotūnamānando,
    Soko vessantarassa hi.

Ṭhāyībhāva niddesa ratiṭṭhāyībhāva

356.
     Ramma,desa, kalā, kāla, vesādi, paṭisevanā;
    Yuvāna’ññoññarattānaṃ, pamodo rati ruccate.

357.
     Yutyā bhāvānubhāvā te, nibandhā posayanti naṃ;
    Sopya’yoga, vippayoga, sambhogānaṃ vasā tidhā.

Hassaṭṭhāyībhāva

358.
     Vikārā’katiādīhi, attano tha parassa vā;
    Hasso niddā, samā’lasya, mucchādi,byabhicāribhi;
    Paripose siyā hasso, bhiyyo’tthipabhutīnaṃ so.

Hassappabheda

359.
     Sita miha vikāsi nayanaṃ,
    Kiñcā’lakkhiya dijaṃ tu taṃ hasitaṃ;
    Madhurassaraṃ vihasitaṃ, aṃsasirokampamupahasitaṃ.

360.
    Apahasitaṃ sajala’kkhi, vikkhittaṅgaṃ bhavatya’tihasitaṃ;
    Dve dve kathitā ce’saṃ,
    Jeṭṭhe [majjhe’dhameti ettha majjhe adhameti padacchedo] majjhe’dhame ca kamaso.

Karuṇaṭṭhāyībhāva

361.
     Sokarūpo tu karuṇo, niṭṭhappatti’ṭṭha nāsato;
    Tatthā’nubhāvā rudita, paḷaya,tthambhakādayo;
    Visādā,lasya,maraṇa, cintā’dī byabhicārino.

Ruddaṭṭhāyībhāva

362.
     Kodho macchariyā’dīhi, pose tāsa, madādibhi;
    Nayanā’ruṇatādīhi, ruddo nāma raso bhave.

Vīraṭṭhāyībhāva

363.
     Patāpa, vikkamā’dīhu, ssāho ‘vīro’ti saññito;
    Raṇa,dāna,dayāyogā, vīro’yaṃ tividho bhave;
    Tevā’nubhāvā dhiti,ma, tyā’dayo byabhicārino.

Bhayaṭṭhāyībhāva

364.
     Vikārā,sani,sattā’di, bhayu’kkaṃso bhayānako;
    Sedā’dayo nubhāve’ttha, tāsā’dī byabhicārino.

Jigucchāṭṭhāyībhāva

365.
     Jigucchā rudhirā’dīhi, pūtyā’dīhi virāgato;
    Bībhaccho khobhanu’bbegī, kamena karuṇāyuto;
    Nāsā vikūṇanādīhi, saṅkādīhi’ssa posanaṃ.

Vimhayaṭṭhāyībhāva

366.
     Ati loka padatthehi, vimhayo’yaṃ raso’bbhuto;
    Tassā’nubhāvā seda,ssu, sādhuvādā’dayo siyuṃ;
    Tāsā,vega,dhiti,ppaññā, honte’ttha byabhicārino.

Samaṭṭhāyībhāva

367.
     Ṭhāyībhāvo samo mettā, dayā,modā’di sambhavo;
    Bhāvādīhi ta’dukkaṃso, santo santa nisevito.

    Iti saṅgharakkhita mahāsāmiviracite subodhālaṅkāre
    Rasabhāvā’vabodho nāma
    Pañcamo paricchedo.
    Subodhālaṅkāro samatto.