Dhātvatthasaṅgaha
This recent text was composed by Visuddhācāra Thera in Mandalay, finished in 1889. The text is converted from Thai script available at Palipage. I also have checked, fixed, and edited by using Thai edition of Dhātvatthasaṅgahapāṭhanissaya (MCU Press, 1992). Some variants found are also listed (shown in Pāli Root Finder, not here). Unlike other books on Pāli roots which group roots by their group and sort them by ending, Dhātvatthasaṅgaha sorts the roots by starting letters and divides chapters by alphabetic group. This can ease modern readers considerably. By this way of presentation, root groups are described in the text body, which is in verses. Here are key words: bhū, bhvā (I bhū); ru (II rudhi); di, dya (III divu); su, svā (IV su); ki, kī (V kī); ga, go (VI gaha); ta, to (VII tanu); and cu, cva, curo (VIII cura). There are totally 1637 roots in the book, as counted by the author himself. But I use a different scheme in counting, i.e., I count roots with multiple groups separately. This makes the total number of roots is 2144 (variants excluded). To see the big picture and use a better search function, please use Pāli Root Finder.
Dhātvatthasaṅgaho
namo tassa bhagavago arahato sammāsambuddhassa
paṇāmagāthā
vanditvā sabbadhātaññuṃ, jinaṃ dhātusarīrakaṃ;
pubbakkharānaṃ kamena, vakkhaṃ dhātvatthasaṅgahaṃ.
1. sarādikadhātvatthakaṇḍa
1.
ako bhū kuṭilagate, bhūcū’ki gatilakkhaṇe;
akko cu thutitāpesu, bhūsv’ākkho byāpasaṃhate.
2.
aga’ggā vaṅkagate bhū, agi bhū gamane siyā;
aṅgo cu saṅkhayānaṅkesu, agho cu pāpakāriye.
3.
aggho mūlye bhv’aghi nindā-, gatyārambhajavesv’aco;
abyattavākye bhū aci, gatyabyattakapūjane.
4.
acu bhū gatyabyattake, acco pūjāya bhūcuro;
añca’ñcu gatipūjāsu, visesane ca bhūcuro.
5.
achi añcho ca bhvāyāme, ajo khepagatīsu bhū;
aji dittiyaṃ cu ajjo, saṅkhāre bhū tu labbhane.
6.
añjo cu makkhanabyatti-, gatimissanakantisu;
añju bhū missavajjesu, aṭo bhū gatiyaṃ siyā.
7.
aṭṭo bhū vadhātikkame, cu tv’appībhāvanādare;
aṭho aṭhi ca gate bhū, aḍo sv’ābyāpi bh’ūyyame.
8.
aḍi aṇḍatthe bhū aḍḍo, bhv’abhiyogaatikkama-;
hiṃsāsamādhīsv’aṇo bhū, saddajjhaye di jīvane.
9.
ato bandhanagamana-, sātaccapāpanesu bhū;
bhv’ati bandhe cv’attho yāce, ado bhū bhakkharakkhaṇe.
10.
bhv’adi bandhe bhv’addo gati-, yācatāḷe cubhū vadhe;
andho cu diṭṭhivināse, bhūdy’ano pāṇajīvane.
11.
apa’ppā tā pāpuṇe’bi, sadde bhū abba gumbana-;
hiṃsāgatīsv’ambo sadda-, rakkhassādagatīsu bhū.
12.
abbho gatiyaṃ bhū abhi-, sadde amo cubhū gati-;
pīḷārogabhattisadda-, bhojanesv’aya bhū gate.
13.
aro bhū gatināsesva-, raho yogyaccane cubhū;
alo bhūsanasamattha-, nīvārabandhanesu bhū.
14.
ali bandhe bhv’avo rakkha-, byāpāliṅgapihāgate;
tittisāmatthyapavesa-, sattāsavanapatthane.
15.
icchoppade vuddhigāha-, karaṇāvagame vadhe;
pītisobhāsvityekūna-, vīsatyatthesu bhū siyā.
16.
aso bhū bhūgatyādāna-, dittikhepyadane kibhū;
svā tu saṅghātabyāpesu, sv’āsu byāpe di khepane.
17.
ahi bhū gatyaṃ cu dityaṃ, aḷo bhū uggame siyā;
ito paraṃ tu na vakkhaṃ, bhūti suddhabhuvādikaṃ.
18.
āchi āyāme bhavati, āṇo tu bhūcu pesane;
āpo byāpane bhūsvācu, āpudhātu cu lambane.
19.
āvāvadāraṇe āso, vijjamānupavesane;
i gatyajjhayanicichāsu, saddahane ca vattati;
ye gatyatthā te buddhyatthā, pavattipāpuṇatthakā.
20.
ikkho dassanaṅkesv’ikhi, khi’gi gatyaṃ ico thave;
iji iñjo kampe iṭo, gate iṇu gate tano.
21.
iti bandhe idi para-, missare bhv’idha siddhiyaṃ;
di tu vuddhyaṃ indho jutyaṃ, iriyo jīvavuttiyaṃ.
22.
ilo bhū kampanagati-, sayane bhūcu khepane;
iso bhvanvesicchāgatyaṃ, di gatyaṃ kī tvabhikkhaṇe.
23.
isiḍi vimadde isu, icchākantīsu issa tu;
issāyaṃ iḷo thavane, pavattati curādiko.
24.
bhvīkantibyāpipajana-, khepakhāde dibhū gate;
ījīji gatinindāsu, īḍo bhūcu thave siyā.
25.
īdī sandīpane curo, īro vacanakampana-;
gatikhepesu bhūcuro, vattatīti pakāsito.
26.
īso dānagatiuñcha-, hiṃsādassanaissare;
īho’ssāhe īḷo thutyaṃ, u sadde ukkha secane.
27.
ukhūkhi gatiyaṃ uco, samavāyarave dibhū;
di misse uccha bandhana-, niṭṭhātikkamavajjane.
28.
ucho pipāsāyaṃ uchi, uñchimhi uju ajjave;
ujjho ussagge uṭṭho’pa-, ghāty’udo modakīḷane.
29.
udi tintapasave ru-, ddo mitassādakīḷane;
udrabho bhakkhe uddhaso, kīcu uñche cu ukkhipe.
30.
upo upapattiyaṃ cu, ubbo ubbī ca hiṃsane;
ubbhubhumbhā pūre ulo, dāhadānagavesane.
31.
uso bhū vadharujāsu, dāhe tu bhū gahādiko;
ussūyo dosāvīkare, uho taky’uḷa saṃhate.
32.
ūjo jīvanabale cu, ūṇu acchādane siyā;
ūno cu hāniyaṃ ūyo, ūyī ca tantupantiyaṃ.
33.
ūso roge ūho takke, e gatyaṃ ejakampana-;
dittīsv’eṭho vibādhāyaṃ, edho tu lābhavuddhisu.
34.
eraḍi hiṃsāyaṃ eso, gatiesanavuddhisu;
esu gatyaṃ okho sosa-, bhūsāsamatthavāraṇe.
35.
cv’ojo balateje oṇo, pasāre bhv’opa niṭṭhubhe;
thapane cu opuji tu, vilimpy’omā samatthane.
36.
olaji khepe olaḍo, olaḍi bhūcu ukkhipe;
oho cāge aṃso bhāga-, saṅghātesu curādiko;
aṃho gate bhū dittyaṃ cu, ime sarādidhātavo.
sattacattālīsasatānekattha dhātavo.
2. kakārādikadhātvatthakaṇḍa
37.
kako lolicchāgabbhesu, kaki lole gatepi ca;
kakkakakkhakakhā hāse, kakhi kaṅkhi’cchasaṃsaye.
38.
kago kriyāyaṃ kaco bhū, ravabandhe dicubhū jute;
kaci dittibandhe kaji, ruhe kajjo tu pīḷane.
39.
kaṭo gativassāvare, kaṭi gatyaṃ kaṭho susa-;
kicchajīvapāke kaṭhi, bhū sose bhūcu ajjhane.
40.
kaḍo adanadappesu, kaḍi bhū hasane cu tu;
chedabhedanarakkhāsu, kaḍḍo tu kakkase siyā.
41.
kaḍḍho ākaḍḍhe kaṇo bhū, gatyaṃ aṭṭassarepi ca;
cubhū nimīlane kaṇḍo, paricchede ca chedane.
42.
kaṇḍuvo hiṃsākaṇḍūti-, chedadravesu kaṇṇa cu;
savane ca bhede kati, suttajananachedane.
43.
kattaro sithilatte cu, kattho silāghane katho;
hiṃsāpāke bhū vākye cu, kasi vaṅkamhi vattati.
44.
kado bhū rodanāvhāna-, made di byākule kadi;
kando ca amade bhūcu, kaddo kucchitasaddake.
45.
kano dittikantigate, kanuyī saddaaddana-;
duggandhe kapo bhū satti-, dayācchāde cubhū cale.
46.
kapi bhū takkalagandha-, hiṃsāsañcalasattisu;
cu gatyaṃ kappo bhū satyaṃ, cu takkavidhichedane.
47.
kabo vaṇṇe kabbo dappa-, gatīsu kamu bhū gate;
bhūcv’icchāyaṃ upasagga-, pubbako vividhatthako.
48.
kambo saṃvaracalana-, gate karo tabhū kare;
svā vadhe karaḍi ceva, karaṇḍopi ca bhājane.
49.
kalo bhū sadde cu khepa-, gatīsu gaṇane cubhū;
kaladi rodanāvhāne, kalapo cv’aviyattiyaṃ.
50.
kalavo di bhaye hoti, kalaho kucchane siyā;
kalidi rodane kallo, asaddasaddakūjane.
51.
kavo thutiyaṃ kaso tu, vilekhasaddahiṃsana-;
gatīsu vipubbo phulle, kasi viddhaṃsayāyane.
52.
kasī gatisussanesu, kasso kaḍḍhyaṃ kaḷo mada-;
sekakakkasse kā sadde, kātho cu hiṃsane siyā.
53.
kālo cu kālasaṅkhyāne, mantane cālanepi ca;
kāso kusaddapakāsa-, sajjane bhū jute dibhū.
54.
kāsu dittisobhanesu, ki bhū ñāṇunnatīsu svā;
vadhe kici maddane cu, kiṭo bhāye bhaye gate.
55.
kito rogāpanayana-, ñāṇicchāvāsasaṃsaye;
kittadhātu cu saṃsadde, kipo cu dabbale siyā.
56.
kiro vikkhepavikire-, nekatthobyayapubbako;
kilo bhū sukkakīḷāsu, nude curādiko bhave.
57.
kilamu khede kilido, dyadde kilidi rodane;
kiliso di upatāpa-, maline bhūki bādhane.
58.
kiloto adde kivi svā-, vadhe kiso di khīyane;
kī dabbavinimaye kī, kīṭo cu bandharañjane.
59.
kīlo bandhe kīḷo kīḷe, ku saddacchādapūraṇa-;
hiṃsāṭṭassaragandhe bhū, kucchāyaṃ bhū gahādiko.
60.
kuko ādāne kuco tu, uccasaddapaṭikkama-;
koṭillarodhasaṃyoga-, lekhanesu pavattati.
61.
kuñco koṭillappagatya-, nādare kuccho cu nindane;
kuji sadde kuju theyye, kujjo adhomukhīkāre.
62.
kuṭo bhū chedappavatta-, vakke cu dāhāppasādane;
kuṭi vekalle kuṭṭo cu, chedakucchāpatāpane.
63.
kuṭhi vekallālasiya-, sokesu kuḍa bhakkhaṇa-;
kīḷe kuḍi bhū vekalla-, dāhe cu rakkhavedhane.
64.
kuṇo tabhū sadde bhū tu, posane cu tu mantane;
kutho pūtisaṃkilese, kuthi hiṃsākilissane.
65.
kuntho kī dukkhāliṅgane, kudo tu kīḷane kudi;
micchāvākye cu kuddo tu, kīḷe kudho di kopane.
66.
kupo di kope cu juti-, dubballye kupi vā kubi;
bhūcu acchāde kumāro, kumālopi cu keḷiyaṃ.
67.
kuro saddaakkosesu, kulo santānasaṃvara-;
saṅkhyānabandhasaṅghāta-, bandhūsu cāti kecana.?
68.
kuso bhū rodanāvhāna-, chedabhūdānasañcaya-;
pūraṇācchādākkosesu, dyāliṅge kī pakāsane.
69.
kusi bhūcu jutyaṃ kusu, di dittiharaṇe kuho;
vimhāpane cu kuḷo tu, bhakkhe kū bhūki saddane.
70.
kūjo hikkane kūṭo cu, dāhappasādamantana-;
adānāpavāde kūḍo, ghanībhāve ca bhakkhaṇe.
71.
kūṇo saṅkoce cu kūpo, dubbalatte cu kūla tu;
āvare ke sadde keto, nimantane curādiko.
72.
kepo kelo ca calana-, gatyaṃ kele mamāyane;
kevo sevanasekesu, koṭṭo tu bhūcu chedane.
tiṃsasatānekattha dhātavo.
3. khādityakkharādikadhātvatthakaṇḍa
73.
khakkho hasane khaco kī, bhūtisuddhe cu bandhane;
khajo mathahiṃsanesu, hotīti paridīpito.
74.
khaji bhū paṅguladāna-, gate cu kicchajīvana-;
rakkhe khajjo bhakkhabyatha-, majjane khaṭa kaṅkhane.
75.
khaṭṭo saṃvare cu khaḍo, bhede khaḍi cu chedane;
bhū mathe khaṇo to vadhe, bhūvādi tu vidāraṇe.
76.
khado theriyahiṃsāsu, khadi pakkhandanuddhare;
khaddo haṃsane khando tu, gatiyaṃ sosanepi ca.
77.
khandho cu rāsikaraṇe, khanu vidāraṇe khapo;
khepe cu khapi sahane, khabbo dabbe gatepi ca.
78.
khambo gatyaṃ khabhi khambho, paribandhūpathambhane;
khamāyo dhute khamīlo, nisedhe khamu khantiyaṃ.
79.
kharo khayasekanāsa-, phārussakampane khalo;
bhū sañcayacalane cu, sodhanamhi khaso vadhe.
80.
khaḷo cu bhede khā khyā ca, kathane pākaṭepi ca;
khādo bhakkhaṇe khādi tu, parighāte pavattati.
81.
khi bhū issare di kodhe, bhūkī gate dibhū pana;
nivāse bhūdisvā khaye, disvākī hiṃsane siyā.
82.
khiṭo khiḍo bhayabhāye, khiṇo to vadhi bhū khaye;
khido bhū ghātane tu di, tase diru tu dīniye.
83.
khipo bhū abyattasāde, bhūdisvā nodane khipi;
gatyaṃ khilo kaṭhinatte, khivu bhūdi nirassane.
84.
khī vadhe bhūdisvā khaye, khījo hikkamhi khīva tu;
dappe khu bhū sadde kīsvā, uddhāre chādanepi vā.
85.
khuju theyye khuḍo khuḍi, cu bhede khuḍi khañjane;
khuṇo to hiṃsane khudo, pipāsāsahakīḷane.
86.
khudi nhānuddharuplute, khuddo kīḷe khubho dibhū;
kī sañcale bhū saṅkoce, khumbho tu svāki rodhane.
87.
khuro chedavilekhesu, khusi khuṃso cu khuṃsane;
khuḷo bālattabhakkhe khe, sattākhādanahiṃsane;
khayatheriyakhanane, kheṭo kheḍo cu bhakkhane.
88.
khepo cu peraṇe khelo, gaticālesu khevu tu;
sevane kheḷo cu bhakkhe, khoṭo khoḍo cu khepane;
bhū tu gatyāghāte khoro, kholo ca khañjane siyā.
iti khādidhātavo sattati.
89.
gaggho hāse gajo bhūcu, saddepi ca made gaji;
rave gajjo bhūcu gajje, sadde ca gaḍa secane.
90.
gaḍi gaṇḍasannicaye, gaṇo saṅkhayānane curo;
gatto cu sethilye gathi, jimhe gantho kīcu dabbhane.
91.
gado bhū bhāse cu megha-, sadde gaddo cubhū rave;
gaddho cu icchāyaṃ gandho, cu sūcachedahiṃsane.
92.
gabbo gatyaṃ cubhū dappe, gambo gatimhi gabbha tu;
krūradhāre gamu gatyaṃ, āpubbo cvadhivāsane.
93.
garo bhū sekuggamesu, cu ñāṇañāpanuggame;
garaho nindane bhūcu, galo bhv’asne cubhū save.
94.
gaveso maggane bhūcu, gaso tu bhūcu bhakkhane;
gaho ādāne gabhūcu, dubbodhe tu curādiko.
95.
gaḷo pagghare gā sadda-, gatithomanajātisu;
gādho patiṭṭhicchāganthe, gāhū viloḷane siyā.
96.
gidhu dy’abhikāme giro, gilo ca nigire gile;
kilame gilevo seve, gileso anuesane.
97.
gu saddakarīsussagga-, uggame gucu coriye;
gujo guji ca abyatta-, sadde guṭhi cu veṭhane.
98.
giḍi cu rakkhāveṭhana-, cuṇṇe guṇo cu mantane;
gudo kīḷāyaṃ guddo tu, bhūcu kīḷāniketane.
99.
gudho bhū kīḷane bhūdi, veṭhane kī tu socane;
gupo bhū gopanindāsu, di byākule cu dittiyaṃ.
100.
guphi guppho ca ganthane, gubbo tu uyyame siyā;
gumbo piṇḍīkare guro, hiṃsāgatyaṃ di bh’ūyyame.
101.
guhū saṃvaraṇe guḷo, rakkhābyāghātamokkhana-;
parivattesu gū vacca-, cāge gūro guratthako.
102.
ge sadde bhūsvā gedu ca, gepo ca gaticālane;
gevo sevane geso tu, anvese goṭha saṃhate;
gotto gottho ca vaṃsamhi, gomo cu lepane siyā.
iti gādidhātavo tesaṭṭhi.
103.
ghaggho hāse ghaṭo bhūcu, cetāyaṃ cu tu hiṃsana-;
dittīsu bhūcu saṅghāte, ghaṭi rave cubhū jute.
104.
ghaṭṭo cu tāḷanīhāsu, cubhu tu calane ghaḍi;
ghaṭṭane ghaṇu to jutyaṃ, ghabbo ghambo ca yāyane.
105.
gharo cu chādane bhūcu, seke ghaso tu bhakkhaṇe;
ghasi ghaṃse ghassu cuṇṇe, ghā gandhaggahaṇe dibhū.
106.
ghiṇi ādāne ghiṇu to, dittiyaṃ ghu rave ghuṭo;
parivattanabyāghāte, ghuṇo bhame gatepi ca.
107.
ghuṇi gāhe ghuṇṇo bhama-, gatīsu ghura bherava-;
sadde ghuso cubhū sadda-, thutīsu bhū tu hiṃsane.
108.
ghusi kantikare ghuḷo, byāghate ghūra jīraṇe-;
hiṃse di ghaṃso ghaṃsane, bhūcuro bhū tu rakkhaṇe.
ekūnasaṭṭhisatānekattha dhātvo.
4. cavaggaṭavaggaaṭṭhakkharādikadhātvatthakaṇḍa
109.
cako tittipatighāta-, parivitakkadittisu;
cakāso dittiyaṃyeva, caki caṅko ca cañcale.
110.
cakko cu byadhananāsa-, byākule cakkha dassana-;
vācāssādavibhāvesu, cagho svā ghātane siyā.
111.
cacco bhūcu gatyakkosa-, kathane cañcu yāyane;
cajo cāge caṭo bhūcu, bhedane cu vadhe siyā.
112.
caḍi caṇḍo cubhū caṇḍe, caṇo dānagatibbadha-;
saddesu cato cado ca, yāce cadi hilādane;
dittiicchākantīsu ca, cano tu saddahiṃsane.
113.
capo bhū pihe cu kakke, capi gatyaṃ cu cabba bhū;
gatiyaṃ cubhū bhakkhaṇe, cambo ca gatibhakkhaṇe.
114.
camu bhūsvā bhakkhe ā cu, dhovanamhi cayo gate;
caro gatyācārabhakkhe, cu tvasaṃsayasaṃsaye.
115.
calo bhū kampavilāsa-, gatīsu cu tu posane;
caso vadhabhikkhe caho, sādheyye bhūcuro siyā.
116.
cāyo pūjānisāmane, ci caye svākībhūcu u;
vaḍḍhane apa bhindane, nyo che saṃu samuccaye.
117.
cikko cu pīḷane cikkho, byattavācāya ciṅgulo;
paribbhame cu ciṭo bhū, bhayakkose cu pesane.
118.
cito cu vohārussāhe, citi cinto ca jānane;
citī ca ñāṇe citto cu, cittīkaraṇadassane;
lekhābbhute ca cino tu, maññanāyaṃ pavattati.
119.
ciru svā hiṃsāyaṃ cilo, paridhānamhi cilla tu;
sethille ca visāse ca, cihano lakkhaṇe curo.
120.
cīko cubhū āmasane, cībho thavamhi cīya ca;
cīvo ca saṃvarādāne, tattha cīvo cu dittiyaṃ.
121.
cu bhū gatyaṃ cu sahana-, hāse cukko cu pīḷane;
cuṭo bhū chedappībhāve, cu tu chedanasaṃhate.
122.
cuṭi bhū appībhāve cu, chede cuṭṭo cu appake;
cuḍi bhū rosappībhāve, cu tu rose ca chedane.
123.
cuḍḍo karaṇahāvesu, cuṇo chedamhi cuṇṇa cu;
pīsane cuto āseke, cudo cv’āṇatticodane.
124.
cupo mandagatyanava-, ṭṭhāne cubi ca cumba ca;
cubhū vadanasaṃyoge, curo theyye cubhū siyā.
125.
culo cu samuccayamhi, cullo hāvamhi cūṇa cu;
saṅkoce cūro di dāhe, cūso pāne pavattati.
126.
ceṭo īhāyaṃ celo ca, cello ca gaticālane;
cevi cetanātulyesu, iti cādī dvisattari.
127.
chaṭṭo chaḍḍo chaṭṭane cu, chado tu bhūcu saṃvara-;
ujane chadi bh’ūssagge, bhūcu saṃvaraṇe siyā.
128.
chadī cu icchāyaṃ chaddo, cu vame bhūcu dīpane;
chando cu icchāyaṃ hoti, chapi bhūcu gate siyā.
129.
chappo yācasadde bhūcu, chamo gatimhi vattati;
chamu bhakkhaṇahiḷane, charo chede, chaso vadhe.
130.
chā chādanasmiṃ chidi ru, dvedhākare di chijjane;
chiddo cu randhakare chu, chede chuṭo cubhū tathā.
131.
chuḍo chede chupo phasse, chubho nicchubhane churo;
chede che ca di chedo cu, chādīme catuvīsati.
132.
jakkho hāsabhakkhe jaggo, sodhaposanarakkhaṇe;
jaggho hāse jacco jaccho, paribhassanauttisu.
133.
jajo jajī ca yuddhamhi, jajjo jajjho ca jacciva;
jaṭo saṅghāte jano bhū, saddamhi janane dibhū.
134.
janī di pātubhāvamhi, vipubbo tu vijāyane;
japo cintanavācāsu, jappo tu patthanottisu.
135.
jabho methunavijambhe, jabhi cettha cu nāsane;
jamu bhakkhe jaro roge, vayohānyaṃ cukīdibhū.
136.
jalo bhū ditticalana-, tikkhadhaññe cu chādane;
jaso cu tāḷanaanā-, daresu bhūcu hiṃsane.
137.
jasi rakkhe cu jasu di, muñce jasso’ttirakkhaṇa-;
bhassesu jā jarāyaṃ kī, jāgaro vibudhe tabhū.
138.
ji bhūkī jayaparāje, jimu bhakkhe jiro bruhe;
jiri svā hiṃsāyaṃ jivi, pīṇane jisu secane.
139.
jīvo pāṇadhāraṇamhi, ju jave ca gate jugi;
cāge juṭo gatibandhe, curādiko tu peraṇe.
140.
juto dittiyaṃ bhūcugo, juno gatimhi jubba tu;
vadhe julo cu pīsane, juso tityuhane cubhū.
141.
jusī modaseve bhūgo, juḷo pana juḍo viya;
jūro di vadhajānīsu, jūso hiṃsāya je khaye;
jeso gate jeho’ssāhe, sattatālīsa jādime.
142.
jhacco jhaccho ca jhajjo ca, jacco va jhaṭa saṃhate;
jhapo dāhe siyā bhūcu, jhamu dāhe ca bhakkhaṇe.
143.
jhaso gahaṇapidhāna-, vadhe jhā di vicintane;
jhe tu ujjhānadahana-, ñāṇacintanadittisu.
iti jhādidhātavo nava.
144.
ñapo cu tosanisāna-, thutyālocanamāraṇe;
papubbo nikkhipanepi, ñamo tu bhakkhaṇe siyā.
145.
ñā bhū māraṇanisāna-, tuṭṭhīsu cu tu peraṇa-;
thutyālocanesu bhūkī, bujjhane ñādayo tayo.
146.
ṭaki ṭaṅko cu vidāra-, bandhe ṭalo viyākule;
ṭipo node cu ṭiko ca, ṭīko ṭeko ca yāyane.
147.
ṭhā bhūdi gatinivatyaṃ, ṭhivu cāge ṭhubho ṭhubhe;
ṭhe saddeveṭhasaṅghāte, ḍapo tu bhūcu saṃhate.
148.
ḍapi saṃghe ḍabi noda-, saṃhate ḍabhi saṃhate;
ḍipo nodasaṃghe ḍipi, saṃhate ḍibi nodane.
149.
ḍibhi saṃghe cubhū sabbo, ḍimo hiṃsāya ḍī dibhū;
gatyaṃ nabhuggatyuḍḍana-, khepe bhū ḍūsa ḍaṃsane;
ime ṭaṭhaḍakārādi-, dhātavo dvayavīsati.
cavaggaṭavaggaaṭṭhakkharādikadhātvatthakaṇḍo catuttho.
sattasattatisatānettha dhātavo.
5. tavaggādikadhātvatthakaṇḍa
150.
tako sahanahāsesu, taki bhū kicchajīvane;
cu bandhe takko cu rukkha-, silesatakkadittisu.
151.
takkho tacaggāhe tagi, gatyaṃ patanakampane;
taggho taco pāle tacco, hiṃsāyaṃ tañcu yāyane.
152.
taccho tanukare tajjo, bhassane bhūcu tañju ca;
saṅkoce taṭo ussaye, āghāte tu curādiko.
153.
taḍi tāḷanacālesu, tati cu dhāraṇe tatho;
tacche tadi cetālasya-, mohānādarahiṃsane.
154.
taddo hiṃsāyaṃ tanu to, vitthāre bhūcurādi tu;
upakāre saddhāghāte, upatāparavesu ca.
155.
tapo bhū dittalajjāsu, ubbegissariye dibhū;
cu khaye bhūcudi dāha-, piṇanesiṃ pavattati.
156.
tappo bhūcu saññicchāyaṃ, sandīpane ca pīṇane;
bhū acchedasantahiṃsā-, takke tapho tu tittiyaṃ.
157.
tabbo tambo ca gatiyaṃ, tamo khede dibhū di tu;
icchāyaṃ cubhū bhūsane, bhū tu saṅkāpiyaṅkare.
158.
tayo rakkhāgatyaṃ taro, taraṇaplavasambhama-;
abhibhave talo bhūcu, patiṭṭhāyaṃ gate tu bhū.
159.
taso pipāse bhūdigo, di bhaye cu nisedhana-;
gāhadhāre tasi bhūcu, bhūsājute tasī bhaye.
160.
tasu dy’ukkhepe taḷo cu, dityāhatesu tā pana;
pāle di tāyo santāna-, pāle tāso cu vāraṇe.
161.
tiko bhū gatyaṃ svā vadhā-, khandhanesu tigo ciha;
tigho ghāte svā tijo bhū, khamābandhe cubhū site.
162.
tiṇu bhakkhe to tipo bhū, rakkhāseke di pīṇane;
timo kilede bhūcudi, tiro adhogate siyā.
163.
tilo bhūcu sinehe bhū, gatyā tillo gate tiso;
tityaṃ tīko yāce tīro, kammaniṭṭhāpane curo.
164.
tīvo thūliye tu hiṃsā-, pūraṇesu ca vuttiyaṃ;
tujo hiṃsāyaṃ tuji bhū, balapāṇanahiṃsane.
[cu tu hiṃsābale ceva, dittidānaniketane]
165.
tujjo balapāṇe cu, tuṭo kalahakammani;
tuḍo bhede tuḍi pīḷe, tuḍḍo anādare siyā.
166.
tuṇo koṭille tuttho cu, vitthāracchādane tudo;
pīḷane tupo vadhane, tupi pīḷāvadhe curo.
167.
tumpo tupho tuppho cettha, tubi dhātvaddane [cubhū];
tubbī hiṃsāyaṃ tubhopi, bhūdikī tura vegaje.
168.
tulo ummāne bhūcuro, tuvaṭṭo cu nipajjane;
tuso di tuṭṭhiyaṃ bhū sadde, tuho tuḷo ca hiṃsane.
169.
tūṇo cu pūrasaṅkoce, tūro di vegahiṃsane;
tūlo bhūcu nikkasse cu, pūraṇe tūsa tuṭṭhiyaṃ.
170.
te pālane tejo rakkhā-, nisāne tepa kampana-;
dittiseke tevo kīḷe, toḷo bhūcu anādare.
171.
traso dibhū bhaye cu tu, dittibyāghātasīghate;
vākyaggāhākkamabhāye, nisedhadhāraṇesu ca.
iti tādidhātavo pañcāsīti.
172.
thako cubhū patighāte, thago saṃvaraṇe thano;
meghasadde cu sadde bhū, thapo cu thapane siyā.
173.
thabhi thambhajaḷattesu, ruddhe ca dosavuddhiyaṃ;
thambho kīsvā āvaraṇe, thamo tu vikale cubhū.
174.
tharo acchādane bhūkī, vipubbo vitthāre curo;
thalo ṭhāne thaho hiṃse, thā ṭhāne thigha sv’ākkame.
175.
thipo seke thimo dy’adde, thiro daḷhattane thivu;
dittiyaṃ thīno thīmo bhū, saṅghāte di par’oddane.
176.
thu kī nitthunane bhūkī, thutyaṃ thuco anuggahe;
thudho di nimmale thubbī, hiṃsāyaṃ thubhu thambhane.
177.
thuso’ppake thuḷo’cchāde, thūpo tu ussaye cudi;
thūlo cubhū brūhe bhū tu, caye the saddasaṃhate.
theno core thepo khepe, thomo thave tayo curā.
iti thādidhātavo ekattiṃsati.
178.
dako cu assāde dakkho, vuḍḍhisīghavadhe gate;
dakhi icchāghorarute, dagho svā ghātane siyā.
179.
daghi cāgarakkhaṇesu, daḍi āṇāya bhūcuro;
daṇḍo cu daṇḍanipāte, dado dāne ca dhāraṇe.
180.
dadho tathā dadhyasīghe, dapū di hāsagabbane;
dappo gabbe cubhū sandī-, pane dabi gate siyā.
181.
dabho dabhi ca node cu, dabbhī ganthabhaye cubhū;
dambho saṅghāte curādi, dambhu svā paravañcane.
182.
damo gate damu bhūdicu, damane daya rakkhaṇe;
dānaggahaṇavadhesu, gatiyañca pavattati.
183.
daro bhū bhayadāhe ā, ādare bhūcu bhedane;
dalo vidāraṇe bhūcu, bhū tu duggatidittisu.
184.
daliddo duggate davo, kīḷātāpe daso’kkhipe;
divo dasi daṃso bhūcu, dittidassanadaṃsane.
185.
daho dāhadhāraṇesu, dahi bhū vuddhiyaṃ cu tu;
dittiyaṃ dahane daḷo, dittiyaṃva pavattati.
186.
dā dānasodhanasuddha-, chedarakkhapalāyane;
upatāpe ca āpubbo, ādāne ni tu soppane.
187.
dākho sosanālamatthe, dāgho āyāsasattisu;
bhamāyāmesu ca dāno, avakhaṇḍanaajjave.
188.
dāyo dāne dāso bhūcu, dāne svā hiṃsane siyā;
dāho jāgaranikkhepe, dāḷo pana vibhedane.
189.
dikkho bhū muṇḍiyijjana-, niyamopanayesu ca;
vatādese ca svā vadhe, dimpo cu saṃhate siyā.
190.
dipho dimpho ca pīḷāyaṃ, dibi pītakare dibhi;
node cu dimbho saṅghāte, divo cu kūjapīḷane.
191.
divu kīḷāvijigisā-, byavahārajutitthuti-;
gatikantisattīsu di, cu pīḷāparikūjane.
192.
diso bhū pekkhaṇahiṃsā-, appītidānabodhane;
cu tu uccāraṇe diho, vuddhitakkaralepane.
193.
dī khaye divo dīdhi di, dittikīḷāsu vattati;
dīpo di dittiyaṃ hoti, curādi tu pakāsane.
194.
du bhū gatiparitāpa-, vuddhīsu svāki hiṃsane;
dru tu paggharaṇe hoti, dukkho tu dukkhane siyā.
195.
duṇo jimhagativadhe, dubbī vadhe dulo tu cu;
ukkhepe duso dy’appīti-, vikate bhū tu pekkhaṇe.
196.
duho dohanapūraṇa-, vadhanāse duhū tu di;
niṭṭhacāre dū di khede, svākī vadhe gatepi ca.
197.
dūso nāse cu de pāla-, soppasodhāvamaññane;
deko saddussāhe devo, devane dvara saṃvare.
198.
dhakko cu nāsane dhakhi, dakhitte dhaja yāyane;
dhaji gatyaṃ dhano sadda-, dhaññesu di tu yācane.
199.
dhamo saddaggisaṃyoge, dharo ṭhityavadhaṃsane;
dhāraṇe bhūcu dhasso ca, kodhe cu sattibandhane.
200.
dhassu hiṃsāsaṃghātesu, dhā dhāradānaposane;
ni tu syāse vi karaṇe, ā ārope’bhi bhāsane.
201.
saṃ saddahanasandhīsu, api acchādane pari;
nivāse ava savane, antaro cu adassane.
202.
dhākho dākhatthe dhāgho tu, sattiyaṃ dhāvu majjana-;
javesu dhāḷo vibhede, dhidhātu dhārane siyā.
203.
dhikjo dittiklesajīve, dhijo gatimhi dhimha tu;
niṭṭhubhamhi dhivi pīti-, gatīsu svā dhiso rave.
204.
dhī ārādhānādare di, dhu bhū gatithire siyā;
svā cāle dhukkho dhikkhatthe, dhubbī hiṃsāya vattati.
205.
dhuvo gamanathiresu, dhū bhūsvākīcu kampane;
dhūpo bhū tāpe cu dityaṃ, dhūrī vadhagatīsu di.
206.
dhūso cu sobhākaraṇe, dhe pānatosane siyā;
dheko saddaussāhesu, dhoro tu gaticāture.
207.
dhovu dhovane dhaṃso cu, viddhaṃse dhaṃsu yāyane;
adhopatane cāpīti, pañcatīsati dhādikā.
208.
nakko cu nāsane nakkho, nakho ca gatiyaṃ nacco;
naccane naja lajjāyaṃ, naṭo bhū naccahiṃsāsu;
cu dittibhaṭṭhanaccesu, nato di gattavikkhepe.
209.
nado bhūcv’abyattasadde, naddo saddamhi nanda tu;
tuṭṭhinande nandho bandhe, nabbo nambo ca yāyane.
210.
nabho bhūkīdi hiṃsāyaṃ, namo siyā nate rave;
namasso vandanānatyaṃ, nayo tu gatirakkhaṇe.
211.
naro nayapāpuṇesu, nalo bandhe naso divo;
nāse bhū vaṅke naho di, bandhasoceyyasajjane.
212.
naḷo cu bhassane nātho, nādho ca yācanāsisa-;
upatāpissare nāso, dhanimhi nhā di sodhane.
213.
nikko cu pamāṇe nikkho, cumbane nija sodhana-;
posesu niji sodhamhi, nito nicce pavattati.
214.
nido sannidhikucchāsu, nidampo tu nidampane;
nidi kucchāyaṃ nibi tu, seke nilo tu duggame.
215.
niso samādhimhi nisi, cumbane nisu secane;
nī naye pāpuṇe byādi, damādo nīla vaṇṇake.
216.
nīvo thūle nu thutiyaṃ, nudo khepe nuḷo vadhe;
nedo nidatthe neso gatyaṃ, sattatāḷīsa nādikā.
chasaṭṭhyādhikadvisatānettha dhātavo.
6. pavaggādikadhātvatthakaṇḍa
217.
pakko nīcagate pakkho, gahaṇe bhūcu pakkhando;
vegagatyaṃ paco bhūdi, pāke bhū byattakāriye.
218.
paci vitthāre cu byattī-, kāre bhū pacca bandhana-;
saṃyoge bhūcu pajo cu, gatiyaṃ maggasaṃvare.
219.
paji bodhāvare pañho, pucchicchāsu paṭo gate;
cu tu dittiveṭhanesu, paṭho vācāya pākaṭe.
220.
paḍi bhū gatyaṃ vekalle, bhūcu uppaṇḍasaṃhate;
paṇo bhū kayavikkaya-, thutīsu vacane cubhū.
221.
paṇṇo harite cu pato, bhūcu gatyaṃ dic’issare;
patho bhū gativācāsu, bhūcu khyāte cu khepane.
222.
pathi bhūcu gatyaṃ pattho, yācane cu pado dicu;
gatyaṃ bhū thire paddo’dho-, vāte pano ravatthute.
223.
pappo pabi gate pabbo, pūraṇe ca payo gate;
paro bhūcu pālapūre, cu gatyaṃ byā parissame.
224.
palo bhū gatirakkhāsu, cu tāsu chedasodhane;
palakkho bhakkhaṇe hoti, palavo gatiyaṃ siyā.
225.
pallo gatininnaṭṭhāne, palāyo tu palāyane;
palulo palūlo cheda-, sodhanesu curādiko.
226.
paluso di dahabhāge, kī sekasnehapūraṇe;
palusu bhasmīkaraṇe, pludhātu hoti sappane.
227.
paso bhūcu bandhabādhe, bhū gatippasave cu tu;
gatiphassesu pasi cu, nāse paho cu pesane.
228.
pā pānarakkhabhuñjana-, pūrapāpuṇane siyā;
pāyī vuddhiyaṃ pāro cu, hoti kammasamāpane.
229.
pālo cu rakkhaṇe pāso, bandhanepi tu yāyane;
picco cu chedane piccho, bādhe piñchāti cābravi.
230.
piji bhū vaṇṇapūjāsu, cu tu hiṃsāniketana-;
dānadittibale hoti, piṭo tu saddasaṃhate.
231.
piṭho vadhakilesesu, piḍi rāsikare cubhū;
pino tappane pilo cu, nodane di tu vattane.
232.
piso bhūru cuṇṇe bhūcu, gate cu balapāṇana-;
hīsāpesananiketa-, dāne pisi jute cubhū.
233.
piho cv’icchāyaṃ bhū gatyaṃ, piḷadhy’alaṅkāre siyā;
pī bhūcukī tappane di, pītipāne dikī subhe.
234.
pīṭho hiṃsādhāraṇesu, pīyo pīṇamhi pīla tu;
jaḷe gatyaṃ pīvo thūle, pīḷo cu vadhaloḷane.
235.
pu bhūkī sodhe bhū gatyaṃ, puccho pañhappamāṇisu;
puñcho sodhe puji rāsi-, karaṇe avalimpane.
236.
puṭo bhūcu saṃyoge cu, cuṇṇadittīsu puṭṭa cu;
appībhāve puḍo’ssagge, puḍi vattati maddane.
237.
puṇo nipuṇadhammesu, putto gatyaṃ putho dicu;
pahāre cu dittiyaṃ bhū, vitthāre puthi ghātane.
238.
puttho cu bandhānādarā-, dare puno gate caye;
puppho vikāse pubbo bhū, pūraṇe cu niketane.
239.
puro aggatogamane, pulo bhūcu mahattane-;
ussitesu siyā bhū tu, hiṃsāñāṇesu vattati.
240.
puso pose bhūkīdicu, kī sekasnehapūraṇe;
di dayhanavibhāge cu, ussagge pusu dayahane.
241.
puṃso cv’abhimadde puḷaṃ, saṅghātasukhane’bravi;
pū sodhe bhūdikī pūjo, pūjāyaṃ cu pavattati.
242.
pūṇo cu saṃhate pūyī, duggandhabhedapagghare;
pūro bhūcu pūraṇamhi, pūrī di pūraṇe siyā.
243.
pūlo saṃhate bhūcuro, pūso vuddhimhi pe gati-;
vuddhisodhanesu peṇo, gatiāliṅgacuṇṇane.
244.
pelo gaticale pevo, seve peso tu nicchaya-;
gatisevāsu potho tu, bhūcuro pariyāpaṇe.
iti pādidhātavo sataṃ.
245.
phakko mandagatyasanta-, byavahāre phaṭo phaṭi;
vidāre phaḍi hāse cu, phaṇo sukaraṇe gate.
246.
phadi kiñcicalanamhi, phaddho paribhavicchane;
pharo byāpanagatīsu, pakāsacalanesathu ca.
247.
phalo nipphattiabyatta-, saddabhijjanabhedana-;
gatippakāsacalesu, phasso cu slesagayhane.
248.
phaḷo cu phāḷane phāyī, vuddhiyaṃ phiṭo cu hiṃsana-;
anādarāvaraṇesu, phuccho assatiyaṃ siyā.
249.
phujjo vajiranigghose, phuṭo vikāsabhedane;
bhūcuro cu vidhune ā, hiṃse phuṭi cu keḷiyaṃ.
250.
phuṭṭo cv’anādare phuḍo, āvare phuḍi phullane;
cu tu keḷiyaṃ phuṇo tu, vikire ca vidhūnane.
251.
phuro calanappakāse, phulo caye ca phulla tu;
vikāsabhijjane phuso, phasse phena philā gate.
iti phādidhātavo sattavīsati.
252.
buṭho vuddhisāmatthayesu, baṇo saddesa bado thire;
badho bhū nidde cu bādhe, bhūcu bandhe di bajjhane.
253.
bandho bhūcu bandhe babbo, bambo babbho ca yāyane;
baraho hiṃsāthavana-, dānavācāsu vattati.
254.
balo jīvanirūpesu, cubhū bhū dānasaṃvara-;
vadhadhaññāvarodhesu, balaho baraho yathā.
255.
baho bahi ca vuddhimhi, bahu saṅkhayānavuddhisu;
bādho vāraṇabyāghāte, bāho payatane siyā.
256.
bidi aṃse bilo bhūcu, bhedane bhū tu nissaya-;
upatthamabhesu biso di, khepe biḷo tu akkuse.
257.
bījo bhūcu vātakara-, janane bukka bhūcuro;
sādisaddakathanesu, bujo vajiranibbise.
258.
buṭo hīsāya bhūcuro, buttho cv’ādaranādare;
budo bundo nisāmane, vattatīti pakāsito.
259.
budho bhūdi ñāṇe di tu, vikāsagatijāgare;
budhi hiṃse cu bundho bhū, nisāmane cu bandhane.
260.
bulo cu nimugge buso, cāge di buḷa saṃvara-;
cāgesu belu gatiyaṃ, byatho dukkhacalabbhaye.
261.
byadho tāḷe di byapo cu, khaye byayo cubhū gate;
cu tu cāgakhayesu byā, ummise byāja vañcane.
262.
byuso cāgavibhāge cu, bye āvarappavattisu;
brajo bhūcu gatiyaṃ cu, saṅkhāramhi braṇo rave;
braho vuddhyaṃ brū viyatti-, vācāyaṃ brūha vaḍḍhane.
iti bādidhātavo sattacattāḷīsaṃ.
263.
bhakkho bhūcu adane cu, hiṃse bhaganda secane;
bhajo bhū bhāgasevāsu, dānapāke curādiko.
264.
bhaji dittiyaṃ cu bhajji, bhajjane bhanja maddane;
bhaṭo posanakathāsu, bhaḍi bhasse cu maṅgale.
265.
bhaṇo sadde bhadi pīti-, hasse bhū bhūcu sobhane;
bhaddo subhe bhabbo bhabbho, hiṃse bhamv’anavaṭṭhite.
266.
bharo posanabharaṇe, bhalo bhūcu nirūpaṇe;
bhū tu dānavadhe bhallo, vadhadānanirūpaṇe.
267.
bhaso bhasmīkāranindā-, bukkapesuññañadittisu;
bhasu dy’adhopate bhasso, bhasse cu bhā tu dittiyaṃ.
268.
bhājo dityaṃ bhū bhāge cu, bhāmo tu bhūcu kujjhane;
bhāso kathājute bhikkho, yācalābhakilissane.
269.
bhido ru dvidhākaraṇa-, visesane di bhijjane;
bhila bhede bhūcu bhiso, cikicche bhisi bhī bhaye.
270.
bhujo ru tāṇabhakkhesu, bhū koṭille vipubbako;
chede ā manasīkāre, bhuḍi posanaveṭhane.
271.
bhū bhū sattāpattivuddhya-, nubhāvesu vi chijjane;
pari hiṃsāhiḷe parā, byāsane bhya’dhi maddane.
272.
anu sattinubhavane, pa sattisandanissare;
cu tv’anukammappakāsa-, lābhacintāsu missane.
273.
suddhiyañca paripubbo, vāsite vi vibhāvane;
saṃ thutyaṃ bhūsvā pāpuṇe, iti bāvīsa sabbathā.
274.
bhūṇo cu āsāsaṅkāsu, bhūso tu bhūcu maṇḍane;
bhejo dityaṃ bheso gati-, bhaye bhaṃsv’avasaṃsane.
iti bhādidhātavo aṭṭhattiṃsa.
275.
mako pāne’ti apare, maki bhūsanayāyane;
makko suttiyagatīsu, maṅko cu subhamaṇḍane.
276.
makkho bhūcu saṃyojana-, rosanesu makho makhi;
gate mago cu anvese, magi maṅgalyasappane.
277.
maggo bhūcu anvesane, cu tu saṅkhārasappane;
maghi nindājavārambha-, gatiketavabhūsane.
278.
maco theyyakakkagabba-, sāṭheye maci dhāraṇa-;
uccatāpūjādittīsu, macco cu gahaṇe siyā.
279.
mañcu gatyaṃ majjo bhūcu, suddhisodhanabhūsane;
mañjo cu saddamajjāsu, maṭo tu avasīdane.
280.
maṭho vāsamaddanesu, maṭhi ukkaṇṭhane maḍi;
bhāgaveṭhasuddhibhūse, cu tu bhūsanamodane.
281.
maṇo cāgahīsākūje, manto cu guttabhāsane;
matho mattho ca viloḷe, mantho klesaviloḷane.
282.
mado dy’ummāde bhū gabba-, denye cu dittiyaṃ madi;
thutimodamadagati-, jaḷasoppanadittisu.
283.
maddo cuṇṇe madhu ande, mano bhūtadi bodhane;
bhūcu gabbe bhū abhyāsa-, pūjāsu cu tu dhāraṇe.
284.
mabbo gatipūraṇesu, mabbho mayo ca sappane;
maro pāṇacāge malo, mallo ca dhāraṇe siyā.
285.
mavo bandhe maso sadda-, hiṃsāmasanarosane;
masī divo parimāṇa-, vikāre masu macchare.
286.
maho vuddhyaṃ cubhū pūje, mahi vuddhyaṃ cu dittiyaṃ;
mā mānamhi bhūkītadi, bhū tu sadde pavattati.
287.
māno bhū vicāre bhūcu, pūjāyaṃ cu tu pemane;
māpo māpanamāre cu, māho tu parimāṇane.
288.
mi svā pakkhipe kī māne, nimīlane di vattati;
migo cu yācanānvese, miccho tu bādhane siyā.
289.
mitho saṅgamahiṃsana-, medhāsu mida bhūdicu;
sinehe bhū gabbadeyya-, vadhamedhāsu vattati.
290.
midi bhūcu sinehamhi, milo silesane mile;
kantisaṅkhye milaccho, abyattakathane cubhū.
291.
mileṭo mileḍo’mmāde, milevo sevane mivi;
seke miso saddakopa-, sekesu ni nimīlane.
292.
misso cu yoge miho tu, seke mhi’saṃhase vi tu;
vimhaye cv’anādarasmiṃ, mhiṭo cu snehanādare.
293.
mī bhūcu gatimatīsu, dikī hiṃsāyaṃ mīma tu;
gatisadde mīlo bhūcu, nimese u tu ummise.
294.
mīvo thūlye mu bandhe kī, muco mokkhe di cāgi ru;
bhū tu kakkanasāṭheye, muci cāge ca tesu ca.
295.
muccho mohavaḍḍhanesu, mujo muji ca majjana-;
saddesu bhūcu majjo tu, osīdane pavattati.
296.
muṭo bhū ukkhepe bhūcu, cuṇṇane muṭi maddane;
muṇṭho palāyane muṇḍo, chedamaddanamajjane.
297.
muṇo patiññe mutto cu, passāve muttho cu saṃhate;
mudo hassakīḷācuṇṇā-, danesu cu tu missane.
298.
muno tuṇhīñāṇesu kī, mubbī nahe muro pana;
veṭhanamhi mulo hoti, ropaṇamhi curādiko.
299.
muso bhū vadhasammose, hoti bhūkī tu coriye;
di chede muhū di mucchā-, vecittesu pavattati.
300.
mū bandhe bhūkī mūlo bhū, patiṭṭhāyaṃ cu ropaṇa-;
chedasodhe mūso theyye, medhātu parivattane.
301.
mekho kaṭivicittamhi, meṭo meḍo ca ummade;
meḍi vaṅke metho medho, saṅgamedhāsu hiṃsane.
302.
medo medhāvadhe mepo, gatiyaṃ meva sevane;
mokkho bhū muccane bhūcu, khepanamhi pavattati.
iti dhātvatthasaṅgahe pavaggādikadhātvatthakaṇḍo chaṭṭho.
soḷasādhikatisasatānekattha dhātavo.
7. avaggādikadhātvatthakaṇḍa
303.
yakkho cu pūjāyaṃ yajo, devaccadānasaṅgate;
yato cu tāḷo’pakāre, ni tu niyyātane siyā.
304.
yati saṅkoce cu yatī, vāyāme ā vasībhute;
yapo cu yāpane yabho, methunamhi yamo tu cu;
parivesāparivese, bhū tu nāse pavattati.
305.
yamu viratiyaṃ ā tu, dīghībhāve ni nicchaya-;
vatesu u tu vāyāme, saṃ tu indriyaniggahe.
306.
yasu bhūdi payatane, yā bhūdi gatipāpuṇe;
yāco yāce yu bhū missa-, gatyaṃ ninde cu bandhi kī.
307.
yugi vajjane yuccho tu, pamāde yuja r’ussahe;
di samādhimhi cu ninde, bhūcu bandhanayojane.
308.
yuto dityaṃ yudho bhūdi, yuddhe yupo di mohane;
yuso bhatyaṃ yūso vadhe, yeso payatane siyā;
yoṭo yoḍo ca sambandhe, catuvīsati yādikā.
309.
rako cu sādappattīsu, rakkho pāle rakho rakhi;
gate rago cu assāda-, pattīsu ragi sappane.
310.
rage saṅkāyaṃ raghi bhū, gatiyaṃ cu tu dittiyaṃ;
raco cu karaṇe ranjo, rāge pavattate dibhū.
311.
raji vijjane raṭo ca, raṭho ca kathane raḍi;
hiṃsanamhi raṇo sadda-, gatīsu rada ukkhane.
312.
radho hiṃse di randho cu pāke rapo vace rapho;
raphi ceva gativadhe, rabi sadde gatepi ca.
313.
rabho rābhasse ā hiṃsā-, vāyāme rabhi saddane;
ramu kīḷāyaṃ rayo tu, gatiyaṃ sampavattati.
314.
raso bhū saddahānīsu, bhūcv’assādasinehane;
raho bhū pādāne bhūcu, cāgamhi rahado rave.
315.
rahi gatyaṃ rā tu dāna-, ggāhe rākho tu tosane;
alamatthe ca rāgho tu, sāmatthyaṃ rāja dittiyaṃ.
316.
rādho svā nipphādane di, siddhiyaṃ ā tu tosane;
apapubbo paduṭṭhamhi, rāso sadde pavattati.
317.
ri gatyaṃ rikhi rigi ca, rico ru riñcane cubhū;
yogāyoge ripho dāna-, yuddhanindāthutibbadhe.
318.
rippho vadhe ribi gatyaṃ, ribho rave riso gati-;
hiṃsāsu riho hiṃsāyaṃ, vattatīti pakāsito.
319.
rī bhū passavasantāne, kī vadhācikkhaṇesu di;
pagghare bhūkī gatiyaṃ, rīvo gahaṇasaṃvare.
320.
ru saddagativadhesu, rukkho bhū varaṇe cu tu;
phārusse ruco bhū ditti-, pītisu ā cu desane.
321.
rujo bhūcu bhañjane di, roge ruṭo cu rosane;
bhū vighāte cubhū dityaṃ, ruṭi theyye pavattati.
322.
ruṭṭho vighātopaghāte, ruṭhi ālasyakhañjana-;
gatitheyyesu bhavati, rudo assuvimocane.
323.
rudho āvare by’ānu-, divo virodhaicchane;
rupo di ruppane rubhi, uppīḷananivāraṇe.
324.
ruso bhū hiṃsāyaṃ cudi, kodhe ruho tu jāyate;
āpubbo ārohaṇamhi, avapubbo tu onate.
325.
rūpo cu rūpakaraṇe, ni sarūpassa uttiyaṃ;
rūso dhūlyādimisse cu, re sadde reka saṃsaye.
326.
rejo dityaṃ reṭo vācā-, yāce repo rave gate;
rebho sadde revo gati-, palvesu resa hesane.
327.
roso bhayamhi roḷo tu, anādare pavattati;
raṃho cu gatiya’mime, pañcasattati rādikā.
328.
lako cu sādapattīsu, lakkho cu dassanaṅkane;
lakho lakhi gatyaṃ lago, bhū saṅke cu lakatthake.
329.
lagi khañjanagatīsu, lagho cu sādane laghi;
bhūcu ullaṅghe bhū gatya-, bhojasose cu dittiyaṃ.
330.
lacho lachi ca lakkhaṇe, lajo bhū bhassalajjane;
cu tv’acchādanadittisu, laji bhū bhassane cu tu;
dittidānasamatthesu, hiṃsāniketasu ca.
331.
lajjī lajjāyaṃ laṭo tu, bālyottīsu laḍo pana;
pīḷ’ukkhepajivhācāle, laḍi kucchokkhipe cubhū.
332.
lato ghāte lapo vākye, vi vilāpe p’anatthake;
ā āmante saṃ sallāpe, apo tu aññathāvace;
anupubbo muhuṃvākye, upubbo tu vikatthane.
333.
labi saṃsanasaddesu, ava ā avalambane;
vipubbo vilambanamhi, labbo tu gatiyaṃ siyā.
334.
labho patte ā tu ghāta-, phasse vipa visaṃvade;
upāpubbo nindāpubba-, duṭṭhavācāya vattati.
335.
labhi bhū sadde cu vañce, lamo tu hiṃsane siyā;
layo gatiyaṃ lalo cu, icchāyaṃ sampavattati.
336.
laso bhūdi pihāyaṃ cu, sippayogamhi bhū pana;
silesadittikīḷāsu, u hāse vi vilāsane.
337.
laḷo bhū vilāsukkhepa-, jivhācalanapīḷane;
cu tu khepabyāpaccanta-, pāle lā gahaṇe siyā.
338.
lākho sosanālamatthe, lāgho sāmatthiye siyā;
lājo bhajjanabhassesu, lābhaṃ cu pesane’bravi.
339.
likho lekhe likhi ligi, gate liṅgo cu citrane;
lipo ru lepe liso di, silesappapesu bhū gate.
340.
liho sāde lī bhūcudi, drave kīdi silesane;
luñco apanayanamhi, lujo di nassane siyā.
341.
luji cu culajyatthesu, luṭo bhūcu jute dibhū;
viloḷavighāte luṭi, bhūcu theyyāvamaññane.
342.
luṭho bhū vellapatane, cu theyye luṭhi ruṭhiva;
luṇḍo cu theyye luthi tu, hiṃsāsaṃkilese siyā.
343.
lupo dy’adassanākulī-, bhāvesu ru vilumpane;
lubi bhūcu vadhe lubho, bhū vimohe di giddhiyaṃ.
344.
lulo vimaddane hoti, luso coriyahiṃsane;
luho gedhe luḷo mantha-, silesasaṃvare siyā.
345.
lū chede kī lūso vadha-, theyye cu lepa sappane;
loko cu dīpane bhūcu, dassane tesu loca pi;
loṭo ummāde loṭho tu, saṃhate loḷa ummāde.
iti lādidhātavo catusaṭṭhi.
346.
vako ādānapaṭigha-, dittīsu vakka bhū gati-;
koṭillarukkhattacesu, cu tu nāsanabhāsane.
347.
vaki koṭillayātrāsu, vakkho saṃvararosana-;
saṃhatīsu vakho vaggo, gatyaṃ vakhi gaticchane.
348.
vagi vañjagatyaṃ vaghi, gatiārambhanindana-;
jave vaco bhū kathane; sandesane curādiko.
349.
vacco dittiyaṃ vañco cu, vañcane vañcu sappane;
vachi icchāyaṃ vajo cu, saṅkhāre bhūcu sappane.
350.
vaji cāge vajjī bhūcu, vaṭo cu bhājanottisu;
bhūcu veṭhane vaṭi bhū, theyye bhūcu vibhājane.
351.
vaṭṭo āvattane hoti, vaṭho sāmatthyathūliye;
vaṭhi ekacāre vaḍi, bhū veṭṭhāvattadhāraṇa-;
vaṇḍatthabandhasaṅghāte, hoti bhūcu vibhājane.
352.
vaḍḍho bhū vaḍḍhe cv’ākīre, vaṇo’tyaṃ cv’aṅgacuṇṇane;
vaṇṇo cu thutivitthāra-, sukkādyuyyuttidīpane.
353.
vatto cu dittiyaṃ vattu, vattanāvattanesupi;
bhattivāraṇe vattho cu, vadhayācanasappane.
354.
vado bhūcu vākyasandese, vadi vandanathave vadī;
cu tattha vaddho bhū vaddhe, cu dittichedapūraṇe.
355.
vano bhū sambhatyaṃ bhucu, upakāraasaddahe;
saddopatāpe vanu bhū, byāpāre to tu yācane.
356.
vapo tu bījanikkhepa-, tantusantānamuṇḍane;
vappo vāre vappho gati-, vadhesu vabba sappane.
357.
vabhi nindāyaṃ curādi, vabbho tu gatibhojane;
vamu uggiraṇe hoti, vayo tu gatiyaṃ siyā.
358.
varo cu yācicchābhūtyaṃ, bhūcv’āvare varaho rave;
seṭṭhuyyamavuddhisu ca, cu tu dittivadhe siyā.
359.
valo bhū vilāsacāla-, saṃvare cu bhare siyā;
valaji paribhogamhi, valaho varaho yathā.
360.
vallo saṃvaracālana-, bandhasādhāraṇe siyā;
vaso bhū kantinivāsa-, side cu nativāsana-;
chede bhūcu vadhacchāda-, sinehesu divo rute.
361.
vasu thambhe di vasso cu, gabbhaggahaṇaissare;
vassu sekepi vaho tu, pāpaṇe vuḍḍhiyaṃpi ca.
362.
vahi dittiyaṃ cu vaḷo, ārohe vā bhūdi gati-;
bandhagandhesu cu sukha-, ppattiyaṃ gatisevane.
363.
vāto cu gatisukhana-, sevane vādha bādhane;
vāyamo’ssāhe vāso cu, surabhīkaraṇe siyā.
364.
vāho payatane vāḷo, āpalāve vico dibhū;
viveke ru puthakkāre, viccho chedagatyaṃ cu dityaṃ.
365.
vijī bhayakampe bhūdi, viṭo akkosane rave;
vitto cu cajane hoti, vitho tu yācane siyā.
366.
vido bhū ñāṇamaṅgalye, di bhāve ru vimaṃsana-;
lābhatuṭṭhyaṃ cv’anubhava-, nivāsākhyānatheriye.
367.
vidho bhū kāre di bhāge, bhūcu kampanahiṃsane;
dibhūcu vijjhane hoti, vipo cu khepane siyā.
368.
vilo acchāde viso bhū pavesabyāpanesu kī;
vippayoge di ussagge, visu seke viḷo sape.
369.
vī bhūkī tantasantāne, bhū kantibyāpakhepana-;
khādanappajane bhūdi, gatiyaṃ kī tu veṭhane.
370.
vījo cu bījane vībho, vikatthanamhi vīra cu;
sūratte vīraḷo khepa-, lajjanesu pavattati.
371.
vu bhūsvā saṃvare vugi, cajane vucchu chedane;
vuṭo vudhi ca cu vadhe, vulo nimmajjane curo.
372.
vuso svā pāgabbiye ve, tantasantānasosana-;
thutisaṃvaraṇe vekkho, vekkhaṇe veṭha veṭhane.
373.
veṇo nisāmanañāṇa-, vādittagaticintane;
veto vattane vetho tu, yācane vepa kampane.
374.
velo bhū gaticāle cu, kālatthe vella bhū cāle;
bhūcu saṃharaṇe veso, gatidānesu vattati.
375.
veho yatane vehalo, gatiyaṃ vhe avhāyana-;
saddāhaṃkāre svicceka-, sataṃ vādikadhātavo.
376.
sako pūje bhūditasvā, sattiyaṃ saki saṃsaya-;
trāsagatyaṃ sakko gate, cu vākye saga saṃvare.
377.
saṅgāmo cu yuddhe sagi, gatyaṃ sagho sv’ahiṃsane;
saco samavāyaseka-, vācāgatīsu vattati.
378.
saci gatyaṃ saj’āliṅge, sajjo bhū lābhasiñcana-;
saṅgesu saṃ tu saṃsagge, nibyū cāge cu saṅkhate.
379.
sañjo sanjo ca saṅgamhi, saṭo bhū gatisīdana-;
vibhāgabhedarogesu, cu tu silāghane siyā.
380.
saṭṭo cu hiṃsasāniketa-, baladāne saṭho vadha-;
klesaketave cv’ālasye, gatyāsaṅkhatasaṅkhate;
silāghadubbācāsu ca, saḍi gumbattharujjane.
381.
saṇo abyattasadde bhū, bhūcu dāne sato pana;
sātacce satto cu gatyā-, taṅkasambandhasantate.
382.
santo cu piyakaraṇe, satho cu patihassana-;
dubbalyatane bhūcu, mokkhabandhanahiṃsane.
383.
sathi sethilye santho kī, patihassanamocane;
cubhū vadhaganthanesu, sado sādagate cubhū.
384.
cu tu chede bhū visāda-, pātahiṃsanapītisu;
nipubbo nisīdane pa, nimmale nikaṭe upa.
385.
saddo cu saddakaraṇe, bhū pītilehasosana-;
haritesu saṃvattati, sandū tu passave siyā.
386.
saddhu bhū apānossagga-, kilede cu pahaṃsane;
sano bhū sambhattibhūse, bhūcu sadde pavattati.
387.
sanu dāne to sapo bhū, sambandhe bhūdi kosane,
sappo gatyaṃ sabbo gati-, hiṃsāsu pūraṇepi ca.
388.
sabi bhū maṇḍane cu tu, maṇḍale samba sappane;
cu tu maṇḍanasambandhe, sabbho hiṃsanakatthane;
sabhājo pītisevana-, dassanesu curādiko.
389.
sambhu vissāsapamāde, samo tu byākule cubhū;
cu tu takkasaddāloce, nipubbo dassanassute.
390.
patisaṃ patisāmamhi, samu dy’upasame tapo-;
karaṇe ceva khede ca, bhū tu sadde pavattati.
391.
saro bhū satiukkaṭṭha-, hiṃsāsaddesu vattati;
cu tu akkhepavitthāre, bhūcu gatyaṃ pavattati.
392.
salo bhū calasaṃvara-, gatavege cu thomane;
salaki salagi sallo, gate savo vikāri ca.
393.
saso pāṇanasusana-, soppahiṃsāplave vi tu;
vissāse ā assāsamhi, āpubbo sasi āsise.
394.
saho bhū khantyabhibhave, upubbo yatane vi tu;
patiññāyaṃ dicu khantyaṃ, saḷo abyattasaddake.
395.
sā bhū bale bhūkī pāke, dy’assāde bhūdigo tanu-;
karaṇāvasāne sākho, byāpe sāṭo cu dīpane.
396.
sāṭho balakkāre sāto, cu sukhe sāda sādane;
sādho siddhimhi bhūdisvā, sāno vattati tejane.
397.
sāmo cu santanāmante, sāro cu dubbale siyā;
sālo katthane ā sāso, āsise sāsu sāsane.
398.
sāḷo thutyaṃ si bhū seva-, gativuddhyaṃ u ussaye;
ānyapāvāvalambamhi, svā teje svāki bandhane.
399.
sikkho vijjopādānamhi, sighi āghāyane sico;
gharaṇe bhūru siji tu, bhūcv’alaṅkāraje rave.
400.
siṭo nādare sito tu, sukke sido tu mocana-;
snehamohapākasīde, gattapakkharaṇe di tu.
401.
sidi sītalasukkesu, sidho gatyaṃ sidhv’ettha ni;
pati vāraṇe di siddhyaṃ, sidhū tu sāsane sive.
402.
acinteyyabalattopa-, saggānaṃ tehi yogato;
sidhudhātu tadaññe ca, nānatthā honti dhātavo.
403.
sinā sodhe siniho cu, senehe sinihū divo;
pītyaṃ sibhu vadhe simbhu, hiṃsādityaṃ sil’uñchane.
404.
silāgho katthe siliso, dy’āliṅgasaṅgapattisu;
cu silesane silisu, dahanamhi pavattati.
405.
siloko pajjaracana-, thutivajjanasajjane;
siloṇo saṅghāte sivu, di sosagatisibbane.
406.
siso bhū vadhaicchāsu, cubhū asabbayujjane;
vi visese ru visese, divo’pyasabbayujjane.
407.
sisu dādamhi siḷo cu, seḷane sī saye ati;
adhike saṃ tu sandehe, kī tu pāke pavattati.
408.
sīko gatyaṃ cubhū sekā-, masesu sībha katthane;
sīlo bhū samādhimhi cva-, dhikābhyāsupadhāraṇe.
409.
su bhū sandajanissare, vi vikhyāte sva sandhāna-;
mathanhānasute bhūsvā, gate bhūsvāki pīḷane.
410.
suko gatiyaṃ suṅko cu, vācāsajjanavajjane;
sukho bhūcu taṃkriyāyaṃ, sukkho issāanādare.
411.
suco bhū soke di suddhi-, tintabhedesu succa ī;
nhānamanthasandhāpīḷe, suṭṭo cu tucchanādare.
412.
suṭho bhū gatyāghāte cvā-, lasye bhū suṭhi khoṭane;
bhūcu sose suṇo hiṃsā-, kulasantānasappane.
413.
sutto cu ganthane sutho, hiṃsāyaṃ sudi sobhane;
sudho di sundho cu suddhyaṃ, paro bhū suddhisodhane.
414.
suno gatisadde supo, saye suppo pamāṇi cu;
subho ru pahāre bhū tu, dittihiṃsāsu sumbha ca.
415.
suro dittissariyesu, suso di sussane suho;
di khantitittiyaṃ sū bhū, khepe bhūdi pasūtiyaṃ.
416.
sūco cu gandhapesuññe, sūdo cv’āsutiyaṃ cubhū;
hiṃsāpaggharanirāse, sūro cu vikkame siyā.
417.
sūrī di thambhahiṃsāsu, sūla rujāya sūsa tu;
pasave se gatipāka-, khaye seko gate siyā.
418.
selo cālagate sevo, ārādhanupabhuñjana-;
āsaye so di nisāna-, nāsane ava osite.
419.
soṭo soḍo gabbe soṇo, rattasaṅghātasappane;
saṃkase acchane saṃso, kathāthomanahiṃsane;
saṃsu bhaṭṭhapasāde sādī, sattattiṃsasataṃ ime.
420.
hago saṃvare haṭo tu, dityaṃ haṭho balakkara-;
plutikīlabandhe hado, vaccossagge pavattati.
421.
hano bhū hiṃsāgatyaṃ u, ugghāte saṃ tu saṃhate;
ā āghāte di vihiṃsa-, ghaṭṭanesu pavattati.
422.
hanu core hammo gate, hayo gatikilantisu;
haro hāre pa pahāre, saṃ saṃhāre viā vace.
423.
apa dūrīkaraṇe vi, vihāre ā tu āhare;
pari niccabhoge upa, pūjāyaṃ nikaḍḍhane.
424.
hare lajjāyaṃ halo tu, vilekhacalane siyā;
hallo vikāse haso tu hāsasaddesu vattati.
425.
hasso hāse hassu hāse, alīkepi ca hā pana;
gaticāgahānyaṃ hi svā, gatyupatāpavuddhisu.
426.
hikko bhū kūje cu hiṃse, hiḍi gatyañcanādare;
hirī di lajjane hoti, hilo hāvakare siyā.
427.
hilādi modane sadde, hillolo dolane curo;
hivi pītiyaṃ vattati, hisi bhūcuru hiṃsane.
428.
hiḷo’nādare hiḷādo, cubhū sukhamhi hīḷa cu;
nindāyaṃ hu dānādana-, homapakkhepapīṇane.
429.
huccho koṭille huḍo tu, gatimajjanasaṃhate;
huḍi saṃhate hulo tu, gatihiṃsanasaṃvare.
430.
huḷo gatyaṃ hū sattāyaṃ, hūḷo gatimhi heṭha tu;
bādhane bhūtipūtīnaṃ, uppattiyañca vattati.
431.
heso gatyassasaddesu, heḷo’nādaraveṭhane;
hoḷo gatyanādaresu, haṃso haṃsanapītisu.
432.
iccekādhikatālīsaṃ, hakārādikadhātavo;
mate satthussa ḍhaṇaḷā, padādimhi na dissare.
dvicattāḷīsādhikacatussatānettha dhātavo.
nigamanagāthā
(1.)
ettāvatā ca niṭṭhānaṃ, patto dhātvatthasaṅgaho;
sattattichekadhātūhi, paricchedehi sattahi;
chasaṭṭhyādhikacossata-, tipādatyakkharehi ca.
(2.)
visuddhācārattherena, visuddhārāmavāsinā;
sotūnaṃ dhāturatthesu, chekatthāyābhisaṅkhato.
(3.)
goje khapañcadekasmiṃ, sāsane dvatticodduke;
sāvaṇṇe kālapakkhasmiṃ, catutthe sorivāsare.
(4.)
antarāyaṃ vinā’vā’yaṃ, yathā dhātvatthasaṅgaho;
evaṃ kalyāṇasaṅkappā, sīghaṃ sijjhantu pāṇinaṃ.
(5.)
iminā ca bhave mamhi, sacchīkare anāsavaṃ;
no ce ettheva no ce ca, metteyyabuddhasāsane.
(6.)
dvipadenekagāthāya, medhaṃ kilesapabbataṃ;
vijjābhiññādyālaṅkāro, hutvā ugghaṭitaññuko.
(7.)
na ca yāva bhave kheḷa-, piṇḍaṃva kāmite cajaṃ;
iṭṭhāniṭṭhe bhūrisamo, bhaveyyaṃ dhammamāmako.
(8.)
pakkamantu tadā niṭṭhā, paṭṭhāya jātakālato;
suddhasīlo sato saddho, paññavā susamāhito.
(9.)
hirīottappasampanno, saddhamme anivattiko;
avero vavatthānādiṃ, bhaveyyaṃ piyabhāvanaṃ.
(10.)
yenī’riyāpathenā’haṃ, ārabhissāmi bhāvanaṃ;
teneva sukhito homi, kallakāyo visesadho.
(11.)
niggayha niggahetabbe, paggaṇheyye ca paggahaṃ;
susukheneva joteyyaṃ, sammāsambuddhasāsanaṃ.
(12.)
imā ca patthanāgāthā, sayaṃ vācāya uggatā;
imāhiyeva gāthāhi, pattheyyāhaṃ bhavābhaveti.
iti dhātvatthasaṅgahe nigamanagāthā.
dhātvatthasaṅgahagantho niṭṭhito.