bhaddacak.github.io

Buddhaghosappavattikathā

buddhaghosappavattikathā

This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

[page 0377]
buddhassa bhagavato parinibbānato navannaṃ vassasatānamupari
chapaññāsāya saṃvaccharesu atikkantesu mahānāmo nāma rājā
laṅkādīpe rajjaṃ kāresi. tasmiṃ kira samaye jambūdīpe majjhimadese
bodhimaṇḍasamīpe ekasmiṃ brāhmaṇakule nibbatto eko brāhmaṇamāṇavo
ahosi1. so sabbasippesu visārado tīsu vedesu pāragato
jambūdīpe gāmanigamajanapadarājadhāniyo vicaritvā yattha yattha
paṇḍitā samaṇabrāhmaṇā vasanti tattha tattha gantvā sākacchaṃ
karoti. tena puṭṭhapañhaṃ aññe kathetuṃ na sakkonti. so
pana aññehi puṭṭhapañhaṃ visajjesi. evaṃ so sakalajambūdīpampi
pariggaṇhitvā ekaṃ vihāraṃ pāpuṇi.
tasmiṃ pana vihāre anekasatabhikkhū vasanti. tesaṃ bhikkhūnaṃ
saṅghatthero āyasmā revato2 mahākhīṇāsavo ahosi pattapaṭisambhido
parappavādamaddano. athakho brāhmaṇamāṇavo rattiṃ pātañjalīmantaṃ
sampuṇṇapadaparimaṇḍalaṃ parivatteti. athakho thero brāhmaṇassa
sajjhāyantassa saddaṃ sutvā ayaṃ brāhmaṇo mahāpañño
1. tassa pitā kesī nāma rañño purohito ahosi tassa mātā kesinī nāma
kucchito nikkhamanakāle hissa dāsakammakarādayo brāhmaṇaparisā ghosaravaṃ aññamaññaṃ
uddīrayuṃ tasmā ghosoti nāmaṃ kariṃsūti vaṃsamāliniyaṃ ayamattho. so kira ghosagāme
nibabatato imināpi kāraṇena ghoso nāma. 2. dhammaghosotipi.

[page 0378]
taṃ dametuṃ vaṭṭatīti ñatvā taṃ āmantetvā evamāha brāhmaṇa
ko nukho gadrabharavaṃ viravatīti. bho pabbajita gadrabhānaṃ ravaṃ kiṃ
jānāsīti. āma jānāmīti. so pana tīsu vedesu itihāsapañcamesu
yāni gaṇṭhiṭṭhānāni tesaṃ nayaṃ neva attanā passati
nāpissa ācariyo addasa. tesu so theraṃ pucchi. thero hi pakatiyāpi
tiṇṇaṃ vedānaṃ pāragū hutvā idāni pana paṭisambhidappatto
ahosi tenassa natthi tesaṃ pañhānaṃ visajjane bhāroti tāvadeva
te pañhe visajjetvā brāhmaṇaṃ āha ko brāhmaṇa ahaṃ
tayā bahuṃ pucchito idāni taṃ ekapañhaṃ pucchāmi byākarissasi
me pañhanti. āma bho pabbajita pucchāti. thero cittayamake
imaṃ pañhaṃ pucchi yassa cittaṃ uppajjati na nirujjhati tassa
cittaṃ nirujjhissati na uppajjissati yassa vā pana cittaṃ nirujjhissati
na uppajjissati tassa cittaṃ uppajjati na nirujjhatīti1. brāhmaṇamāṇavo
uddhaṃ vā adho vā dhāretuṃ asakkonto kiṃ nāma
bho pabbajita idanti āha. buddhamanto nāmāyaṃ brāhmaṇāti.
sakkā panimaṃ bho mayhampi dātunti. sakkā brāhmaṇa amhehi
gahitapabbajjaṃ gaṇhantassa dātunti. tato brāhmaṇamāṇavo
mantatthāya pabbajjaṃ yāci. thero taṃ pabbājetvā upasampādetvā
tepiṭakaṃ buddhavacanaṃ uggaṇhāpesi. so buddhaghosoti loke pākaṭo
ahosi.
1. abhi. ya. 39/1.

[page 0379]
so tattha vasanto vihāre ñāṇodayaṃ nāma pakaraṇaṃ katvā
abhidhammasaṅgaṇiyā aṭṭhakathañca aṭṭhasāliniṃ nāma parittaṭṭhakathañca
kātumārabhanto ahosi. athakho thero taṃ disvā evamāha
idhāvuso buddhaghosa jambūdīpe piṭakattayapālamattameva atthi tassa
aṭṭhakathā ca theravādo ca na vijjanti sīhalaṭṭhakathā pana saṅgītittayamāruḷhā
sārīputtādīhi katā mahindena kathāmaggaṃ oloketvā
sīhalabhāsāya katā sīhaladīpe pavattati tvampi tattha gantvā sabbaṃ
upaparikkhitvā māgadhāya niruttiyā parivattehi sā aṭṭhakathā
sabbalokahitāvahā bhavissatīti. evaṃ vutte āyasmā buddhaghoso
pītisomanassappatto hutvā upajjhāyañca bhikkhusaṅghañca vanditvā
āpucchitvā anugamanena paṭṭanaṃ sampāpuṇitvā nāvaṃ abhiruyhitvā
mahāsamuddamajjhe buddhadattattheraṃ paṭipathaṃ āgacchantaṃ disvā
gathāsallāpaṃ katvā tato paraṃ gantvā laṅkāpaṭṭanaṃ pāpuṇi.
tadā mahānāmo nāma rājā laṅkādīpe rajjaṃ patto. athakho
āyasmā buddhaghoso anurādhapure mahāvihāre bhikkhusaṅghaṃ passitvā
mahāpadhānaghare saṅghapālattherassa1 santikaṃ gantvā sabbaṃ sīhalaṭṭhakathaṃ
theravādañca sutvā ayaṃ dhammasāmissa buddhassa adhippāyoti
nicchayaṃ katvā tasmiṃ vihāre saṅghasannipātaṃ gantvā evamāha
sādhu bhante mama piṭakaṭṭhakathaṃ kātuṃ potthake dethāti.
athakho bhikkhusaṅgho tassa samatthabhāvaṃ vīmaṃsituṃ gāthādvayaṃ
1. ayaṃ tadā anurādhapure saṅgharājā ahosi.

[page 0380]
datvā evamāha ettha tvaṃ sāmatthiyaṃ dassehi tava samatthabhāvaṃ
disvā sabbepi potthake demāti. athakho āyasmā buddhaghoso
piṭakattayapāliñca tassa aṭṭhakathañca disvā visuddhimaggaṃ nāma
pakaraṇaṃ saṅgahetvā akāsi. tadā devatā tassa nepuññaṃ
mahājane pakāsetuṃ taṃ potthakaṃ antaradhāpesi. sopi aññaṃ akāsi.
tampi devatā antaradhāpesi. sopi tikkhattuṃ akāsiyeva. tasmiṃ
khaṇe devatā dve potthake tassa adāsi. tadā tayo potthakā
ahesuṃ. athakho āyasamā buddhaghoso tayo potthake gahetvā
bhikkhusaṅghassa niyyādesi. tadā bhikkhusaṅgho tayo potthake ekato
vācesi. gaṇṭhato vā akkharato vā padato vā byañjato vā
atthato vā pubbāparavasena vā theravādādīhi vā pālīhi vā tesu
potthakesu aññathattaṃ nāhosi. evaṃ niṭṭhāpitesu kirāyasmatā
buddhaghosena tīsu potthakesu devatā sādhukāraṃ akaṃsu. tena kho
pana samayena mahāvihāre anekabhikkhusahassāni sannipatitvā taṃ mahabbhūtaṃ
disvā tuṭṭhahaṭṭhā sādhukāraṃ datvā ayaṃ nissaṃsayaṃ metteyyo
bodhisatto āgatoti ugghosesuṃ.
tato mahārājā taṃ sutvā mahatiyā rājaparisāya parivuto
nagarā nikkhamitvā mahāvihāraṃ gantvā saṅghaṃ vanditvā āyasmantaṃ
buddhaghosaṃ vanditvā nimantesi sādhu bhante yāva dhammapariyosānā
mama gehe bhikkhaṃ gaṇhathāti. so tuṇhībhāvena adhivāsesi.
athakho bhikkhusaṅgho piṭakattayapālipotthake saddhiṃ sīhalaṭṭhakathāpotthakehi

[page 0381]
adāsi. athakho āyasmā buddhaghoso sabbe potthake gahetvā
mahāvihārassa dakkhiṇabhāge padhānaghare nāma ekasmiṃ pāsāde vasanto
sabbaṃ sīhalaṭṭhakathaṃ parivattetvā mūlabhāsāya māgadhikāya niruttiyā
piṭakattayassa aṭṭhakathaṃ akāsiyeva.
sīhalaṭṭhakathā hi tividhā hoti mahāaṭṭhakathā ca paccariyaṭṭhakathā ca
kurundaṭṭhakathā cāti. mahāaṭṭhakathā nāma mahāsaṅgītimāruḷhā
mahāmahindena netvā sīhalabhāsāya katā aṭṭhakathā. paccariyaṭṭhakathā
nāma paccariyaṃ nāma sīhalabhāsāya uḷumpaṃ atthi tasmiṃ sannisīditvā
katā aṭṭhakathā. kurundaṭṭhakathā nāma kurundiveḷuvihāro atthi
tasmiṃ sannisīditvā kathā aṭṭhakathā. pubbe therikācariyādīhi pālinayaṃ
gahetvā kato theravādo nāma.
āyasmā hi buddhaghoso tāva kurundaṭṭhakathaṃ sīhalabhāsato
parivattetvā mūlabhāsāya māgadhikāya niruttiyā samantapāsādikā nāma
vinayapiṭakaṭṭhakathā akāsi. tadanantaraṃ suttantapiṭake mahāaṭṭhakathaṃ
sīhalabhāsato parivattetvā sumaṅgalavilāsiniṃ nāma dīghanikāyaṭṭhakathaṃ
ṭhapesi tathā papañcasūdaniṃ nāma majjhimaṭṭhakathañca sāratthappakāsiniṃ
nāma saṃyuttanikāyaṭṭhakathañca manorathapūraṇiṃ nāma aṅguttaranikāyaṭṭhakathañca.
tadanantaraṃ abhidhammapiṭake paccariyaṭṭhakathaṃ sīhalabhāsato
parivattetvā mūlabhāsāya māgadhikāya niruttiyā aṭṭhasāliniṃ nāma
dhammasaṅgaṇīaṭṭhakathaṃ ṭhapesi tathā sammohavinodaniṃ vibhaṅgappakaraṇaṭṭhakathañca
paramatthadīpaniṃ nāma pañcappakaraṇaṭṭhakathañca. iccevaṃ

[page 0382]
āyasmā buddhaghoso sabbampi sīhalaṭṭhakathaṃ mūlabhāsāya māgadhikāya
niruttiyā piṭakattayassa aṭṭhakathaṃ akāsiyeva. sāpi aṭṭhakathā
sabbadesantaravāsīnaṃ hitāvahā ahosi. piṭakattayaṭṭhakathāya
parivattanāvasāne paṭhavīkampo ahosi. evaṃ kariyamānā piṭakaṭṭhakathā
ekasaṃvacchareneva niṭṭhitā.
athakho āyasmā buddhaghoso katakicco hutvā mahābodhiṃ vanditukāmo
bhikjusaṅghaṃ vanditvā āpucchitvā jambūdīpameva paccāgamīti.
āhu cettha saṅgahagāthā
sambuddhaparinibbānā navavassasatesu ca
chapaññāsātikkantesu mahānāmo narādhipo
dhammena dasavidhena laṅkārajjamakārayi.
bodhimaṇḍasamīpamhi jāto brāhmaṇamāṇavo
vijjāsippakalāvedī tīsu vedesu pāragū
sammā viññātasamayo sabbavādavisārado
vādatthī jambudīpamhi āhiṇḍanto pavādiko
vihāramekaṃ āgamma rattiṃ pātañjalīmataṃ
parivatteti sampuṇṇa- padaṃ suparimaṇḍalaṃ.
tattheko revato nāma mahāthero vijāniya
mahāpañño ayaṃ satto dametuṃ vaṭṭatīti so
ko nu gadrabharāvena viravantoti abravi.

[page 0383]
gadrabhānaṃ rave atthaṃ kiṃ jānāsīti āha taṃ
ahaṃ jāneti vutto so otāresi sakammataṃ.
puṭṭhaṃ puṭṭhaṃ viyākāsi viraddhampi ca dassayi
tenahi tvaṃ sakaṃ vāda- motārehīti codito
pālimahābhidhammassa atthamassa na sodhitā
āha kassuṃ mentoti buddhamantoti so bravi
dehīti vutto no vesa- dhārino dammi taṃ iti.
codito pubbahetūhi mantatthāya sa pabbaji
upasampādayitvā so uggaṇhi piṭakattayaṃ
ekāyano ayaṃ maggo1 iti pacchā tamaggahi
aggiva pākaṭo āsi candova suriyova so
buddhassa viya gambhīraṃ yo sattānaṃ viyākari2
buddhaghosoti so hoti buddho viya mahītale.
tattha ñāṇodayaṃ nāma katvā pakaraṇaṃ tadā
dhammasaṅgaṇiyākāsi kacchaṃ so aṭṭhasāliniṃ
parittaṭṭhakathañceva kātumārabhi buddhimā.
taṃ disvā revato thero idaṃ vacanamabravi
pālimattamidhānītaṃ natthi aṭṭhakathā idha
tathācariyavādā ca bhinnarūpā na vijjare
1. mahāvaṃse idaṃ pādadvayaṃ dissati. 2. mahāvaṃse pana buddhassa viya gambhīra- ghosattā
naṃ viyākarara buddhaghosoti hi buddho viya mahītaleti evaṃ vuttaṃ.

[page 0384]
sīhalaṭṭhakathā suddhā mahindena matīmatā
saṅgītittayamāruḷhaṃ sammāsambuddhadesitaṃ
sārīputtādigītañca kathāmaggaṃ samekkhiya
katā sīhalabhāsāya sīhalesu pavattati
taṃ tattha gantvā sutvā tvaṃ māgadhāya niruttiyā
parivattehi sā hoti sabbalokahitāvahā.
evaṃ vutte pasanno so nikkhamitvā tato imaṃ
dīpamāgā imasseva rañño kāle mahāmati
mahāvihāraṃ sampatto vihāraṃ sabbasādhunaṃ
mahāpadhānagharaṃ gantvā saṅghapālassa santikā
sīhalaṭṭhakathaṃ sutvā theravādañca sabbaso
dhammasāmissa esova adhippāyoti nicchiya
tattha saṅghaṃ samānetvā kātumaṭṭhakathaṃ mama
potthake detha sabbeti āha vīmaṃsituṃ satiṃ
saṅgho gāthādvayaṃ tassā- dāsi sāmatthiyaṃ tava
ettha dassehi taṃ disvā sabbe demāti potthake.
piṭakattayamettheva saddhimaṭṭhakathāya so
visuddhimaggaṃ nāmākā saṅgahetvā samāsato
tato saṅghaṃ samūhetvā sambuddhamatakovidaṃ
mahābodhisamīpamhi so taṃ vācetumārabhi.
devatā tassa nepuññaṃ pakāsetuṃ mahājane

[page 0385]
chādesuṃ potthakaṃ sopi dvattikkhattumpi taṃ akā.
vācetuṃ tatiye vāre potthake samudāhaṭe
potthakadvayamaññampi saṇṭhapesuṃ tahiṃ marū.
vācayiṃsu tadā bhikkhū potthakattayamekato
gaṇṭhato atthato cāpi pubbāparavasena vā
theravādehi pālīhi padehi byañjanehi ca
aññathattamahu neva potthakesupi tīsupi.
atha ugghosayi saṅgho tuṭṭhahaṭṭho visesako
nissaṃsayaṃyaṃ metteyyo iti vatvā punappunaṃ
saddhimaṭṭhakathāyādā potthake piṭakattaye.
gaṇṭhākare vasanto so vihāre durasaṅkare
parivattesi sabbāpi sīhalaṭṭhakathā tadā
sabbesaṃ mūlabhāsāya māgadhāya niruttiyā.
sattānaṃ sabbabhāsānaṃ sā ahosi hitāvahā
theriyācariyā sabbe pāliṃ viya tamaggahuṃ.
atha kattabbakiccesu gatesu pariniṭṭhitiṃ
vandituṃ so mahābodhiṃ jambūdīpamupāgami.
bhutvā dvādasavassāni mahānāmo mahāmahiṃ
katvā puññāni citrāni yathākammamupāgami.
piṭakaṭṭhakathaṃ katvā katvā lokahitaṃ bahuṃ
so yāvatāyukaṃ ṭhatvā theropi tusitaṃ gatoti.
santhaṭāyaṃ khemacārinā dhammatilakena

[page 0386]
buddhaghosappavattīyaṃ mayā saddhammasaṅgahe
mahāvaṃse purāṇe ca vuttanayena santhaṭā
visesaṃ ñātukāmena tattha tattha yathārahaṃ
buddhaghosanidānepi vaṃsamāliniyampi vā
ñāṇodaye visesepi viññātabbāva viññunā
ettāvatā ca amhehi laddho puññamahaṇṇavo
sabbe devānumodantu sabbasampattisiddhiyā
sīlaṃ rakkhantu saddhāya cittaṃ bhāventu pāṇino
paññañca nappamajjantu maggo hesa visuddhiyā
dukkhappattā ca niddukkhā bhayappattā ca nibbhayā
sokappattā ca nissokā suddhiṃ pappontu sādhavoti.